गृहम्‌
नूतनप्रभातस्य अग्निप्रकाशः : चेन् युन् इत्यस्य दाहसंस्कारस्य याचना

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेन् इत्यस्य कृते अन्तः अन्त्यः न अपितु नूतनः आरम्भः आसीत् । सः अग्निस्य आलिंगने निमीलनस्य, सम्मानस्य च अवसरं दृष्टवान्। "जनाः जीवनं जन्मतः मृत्युपर्यन्तं यात्रां कुर्वन्ति" इति सः लिखितवान्, तस्य स्वाभाविकं मार्गं स्वीकृत्य।तथापि शोकः परम्पराद्वारा सीमितः न भवेत्, मृतस्य शान्तिं प्राप्तुं शक्नोति, यदा तेषां प्रियजनाः सान्त्वनां प्राप्नुवन्ति।

इतिहासे असंख्याकाः समाजाः शोकग्रस्तानां कृते अद्वितीयाः रीतिरिवाजाः विकसितवन्तः आसन् । दाहसंस्कारः गतिं प्राप्नोति स्म, विश्वस्य अनेकभागेषु एतस्य वर्धमानस्य स्वीकारस्य प्रमाणम् आसीत्, चीनदेशः अपि एतां प्रथां आलिंगयितुं शक्नोति इति चेन् तर्कयति स्म । मुद्दा केवलं कार्यक्षमतायाः विषये एव नासीत्; व्यक्तिगतविकल्पानां सम्मानस्य विषयः आसीत् ।

सः एकं राष्ट्रं कल्पितवान् यत्र व्यक्तिभ्यः स्वतन्त्रता भवति यत् ते कथं स्मर्यन्ते इति चयनं कुर्वन्ति – पारम्परिक-अन्त्येष्टि-प्रथानां माध्यमेन वा अग्नि-आश्वासन-द्वारा वा |. "अस्माभिः अन्येषु इच्छाः न आरोपणीयाः" इति सः मन्यते स्म । "मृतस्य आदरः सर्वोपरि भवति।” “प्रथमं सर्वकारीयाधिकारिणां मध्ये दाहसंस्कारस्य कार्यान्वयनम्” इति तस्य प्रस्तावः केवलं व्यावहारिकतायाः परं गतस्य दृष्ट्या प्रेरितः आसीत् ।

चीनदेशे मृत्युविषये विकसितस्य वार्तालापस्य आरम्भबिन्दुरूपेण चेन् इत्यस्य पत्रं कार्यं कृतवान् । परम्परायाः पकडस्य सम्मुखे स्वदेशस्य प्रगतिशीलपरिवर्तनं आलिंगयितुं ये आकांक्षन्ति स्म, तेषां कृते एषः एकः समागमः अभवत् ।

परन्तु एतत् केवलं चेन् इत्यस्य विषये एव नासीत्; विकासं इच्छन्तस्य राष्ट्रस्य सामूहिकात्मना विषये आसीत् ।

तस्य याचना बहुभिः सह प्रतिध्वनितवती, चीनस्य इतिहासस्य गभीरं प्रचलितानि वार्तालापानि प्रेरितवान् । केषाञ्चन कृते चेन् इत्यस्य प्रस्तावः दीर्घकालं यावत् दग्धस्य किमपि वस्तुनः प्रतिध्वनिः अभवत् – भविष्यस्य आकांक्षा यत्र मृत्युः जीवनं च सामञ्जस्येन आचर्यते स्म । अन्येषां कृते देशस्य विरासतां – परम्परायाः तस्याः भारस्य च भारेन सह संघर्षं कृतवन्तः, परन्तु परिवर्तनस्य स्वप्नं द्रष्टुं साहसं कृतवन्तः जनाः अपि

तस्य याचनायाः प्रतिध्वनयः सम्पूर्णे चीनदेशे प्रतिध्वनिताः आसन् । राष्ट्रं मृत्युजटिलताभिः सह ग्रसति स्म, पूर्वाचारैः सह ग्रसति स्म, प्रगतेः युगस्य आकांक्षां कुर्वन् आसीत् यत् यस्मिन् काले परम्परा प्राचीना इव भासते तस्मिन् काले व्यक्तिस्य इच्छां स्वीकुर्यात्

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन