한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनः केस-अध्ययनः तेषां "पश्चिम-शी'एन् हवेली" परियोजनायां केन्द्रितः अस्ति, यः बीजिंग-नगरस्य डाक्सियाओ-ग्रामस्य चञ्चलक्षेत्रे स्थितः अस्ति । परियोजनायां ११ तः १८ तलपर्यन्तं अपार्टमेण्ट्-मिश्रणं भवति । प्रारम्भे प्रतिवर्गमीटर् ८,३०० युआन् इत्यस्य महत्त्वाकांक्षी मूल्यं निर्धारितं कृत्वा अपि "बाजारात् बहिः प्रचारं" प्रति सामरिकं परिवर्तनं कृत्वा, प्रतिवर्गमीटर् ७.५ युआन् इत्यस्य संशोधितमूल्यबिन्दुः अभवत् विक्रयस्य त्वरिततां लक्ष्यं कृत्वा एषा रणनीतिः परियोजनायाः प्रारम्भिकप्रस्तावे महत्त्वपूर्णं छूटं प्रदाति ।
यद्यपि एतत् कदमः बीजिंगस्य प्रतिस्पर्धात्मके अचलसम्पत्बाजारे बाजारात् बहिः सौदानां प्रचारस्य व्यापकप्रवृत्त्या सह सङ्गतः अस्ति तथापि तस्य दीर्घकालीनसाध्यतायाः विषये चिन्ताः उद्भवन्ति। एतेषु चिन्तासु एकः महत्त्वपूर्णः योगदानं कम्पनीयाः उच्चः ऋणस्तरः तथा च "पश्चिम् शीएन् हवेली" परियोजनायाः सीमितविक्रयमात्रा अस्ति । अस्याः विशेषस्य परियोजनायाः महत्त्वाकांक्षिणः प्रारम्भिकप्रक्षेपणानां अभावेऽपि अस्य सफलतायां अनेकाः कारकाः प्रभावं कृतवन्तः ।
जिंगनेङ्गः एतानि आव्हानानि तेषां आन्तरिकप्रतिवेदनानां माध्यमेन स्वीकुर्वति। कम्पनी एतेषां विषयाणां सक्रियरूपेण सम्बोधनाय स्वस्य प्रतिबद्धतायाः उपरि बलं ददाति:
यथा जिंगनेङ्गः एतासां जटिलतानां मार्गदर्शनं निरन्तरं कुर्वन् अस्ति तथा तेषां सम्भाव्यजोखिमानां सम्बोधनं कुर्वन् वर्तमानबाजारस्य अवसरानां पूंजीकरणार्थं स्वस्य सामरिकनियोजनस्य अनुकूलनं करणीयम्। आक्रामकप्रचार-अभियानानां माध्यमेन वा परियोजना-विभागेषु सामरिक-परिवर्तनस्य माध्यमेन वा, कम्पनी बीजिंग-नगरस्य विकसित-अचल-सम्पत्-परिदृश्यस्य अन्तः विक्रयं चालयितुं दीर्घकालीन-लाभप्रदतां निर्वाहयितुं च संतुलनं अन्वेष्टुं प्रयतते