한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि जापानस्य औसततण्डुलफसलसूचकाङ्कः २०२३ तमस्य वर्षस्य कृते प्रायः १०१ इति स्थिरः आसीत् तथापि १९९३ तमे वर्षे यदा उत्पादनं महत्त्वपूर्णतया डुबकी मारितं तदा दृष्टस्य "महानतण्डुलस्य उतार-चढावस्य" तुलने एतत् केवलं सूक्ष्मसुधारं चिह्नयति अस्मिन् वर्षे "संकटः" यथा केचन भाष्यकाराः तस्य उल्लेखं कुर्वन्ति, "तण्डुलनिवृत्तिः" इति नाम्ना प्रसिद्धेन दीर्घकालीननीत्या प्रेरितम् अस्ति । नीतिः दशकैः कार्यान्विता अस्ति, यस्य उद्देश्यं तण्डुलकृष्यै समर्पितानां भूमिविनियोगस्य नियन्त्रणं भवति, तथा च गोधूम-सोयाबीन-इत्यादीनां वैकल्पिकसस्यानां कृते स्थानान्तरणार्थं अनुदानं प्रदातुं शक्यते
एतत् प्रतिअन्तर्ज्ञानात्मकं प्रतीयमानं दृष्टिकोणं अन्तिमेषु वर्षेषु तण्डुलस्य उत्पादनस्य न्यूनतां जनयति, तत्सहितं अधिककुशलजातीनां प्रजननार्थं स्थगितप्रयत्नाः अपि अभवन् एतेन सह सर्वकारस्य सीमितहस्तक्षेपेण सह जापानदेशः मूल्यवृद्धेः दुर्बलः भवति यदा माङ्गलिका अप्रत्याशितरूपेण वर्धते, यथा अद्यतनपर्यटकानाम् प्रवाहस्य अथवा भूकम्पस्य अथवा आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्राकृतिकविपदानां समये दृश्यते
एतेषां नीतीनां प्रभावः तण्डुलकृषौ प्रवृत्तानां कृषकाणां संख्यायां न्यूनतायाः कारणेन अधिकं प्रवर्धितः । तण्डुलानां कृते उपयुज्यमानस्य कुलधानस्य एकरस्य क्षयः जातः, येन देशस्य तण्डुलस्य उत्पादनक्षमतायां महत्त्वपूर्णः प्रभावः अभवत् । यद्यपि २०१८ तमे वर्षात् पूर्वं वार्षिकतण्डुलस्य शिखरं १४४५ मिलियनटनस्य परिधितः आसीत् तथापि वर्तमानस्य उपजः पर्याप्ततया न्यूनः एव अस्ति, येन सम्भाव्यसम्पदां महत्त्वपूर्णः भागः अप्रयुक्तः एव अस्ति इति सूचयति
उच्चमहङ्गानि अस्थिर ऊर्जाविपणयः च इति लक्षणं प्रचलति आर्थिकवातावरणेन स्थितिः अधिका जटिला भवति । एतेषां कारकानाम् कारणेन तण्डुलस्य मूल्ये महत्त्वपूर्णः प्रभावः अभवत् ।
इदानीं यद्यपि आधिकारिकस्रोताः तण्डुलस्य आपूर्तिस्य स्थितिः सुधरति इति सूचयन्ति तथापि केचन विशेषज्ञाः मन्यन्ते यत् आगामिवर्षस्य आरम्भे एव तस्य क्षयः भवितुम् अर्हति इति। इयं भविष्यवाणी कारकसंयोजनात् उत्पद्यते - प्रचलति तापतरङ्गानाम् इत्यादीनां अप्रत्याशितमौसमस्थितीनां कारणेन तण्डुलस्य उत्पादनस्य न्यूनता, तथा च अद्यतनप्राकृतिकविपदानां कारणेन प्रसवस्य विलम्बः इत्यादीनां रसदचुनौत्यस्य कारणेन विलम्बितफसलस्य सम्भावना
अस्य उदयमानस्य संकटस्य निवारणाय जापानदेशेन स्वस्य तण्डुलनीतेः पुनर्विचारः आवश्यकः इति सर्वसम्मतिः वर्धमाना अस्ति । अनावृष्टिप्रतिरोधीजातीनां इत्यादीनां नवीनपद्धतीनां माध्यमेन उत्पादनवर्धनं वा अतिरिक्ततण्डुलानां नूतनानां विपण्यानाम् अन्वेषणमपि कर्तुं ध्यानं भवेत्।
परन्तु वर्तमानव्यवस्थायाः दूरं संक्रमणं सुलभं न भविष्यति । अस्य कृते दशकैः जापानीसमाजस्य लक्षणं भवति इति रूढं राजनैतिक-आर्थिक-जडतां अतितर्तुं आवश्यकम् अस्ति । जापानस्य समक्षं आव्हानं न केवलं तण्डुलस्य उत्पादनं वर्धयितुं, अपितु तस्य खाद्य-उपभोग-प्रकारं पुनः परिभाषितुं, वैश्वीकरणीय-विपण्यस्य अनुकूलनं च अस्ति |. अग्रे गन्तुं मार्गे परिवर्तनशीलस्य विश्वस्य सम्मुखे दीर्घकालीनखाद्यसुरक्षां सुनिश्चित्य साहसिकपरिपाटनानां नवीनसमाधानानाञ्च आवश्यकता वर्तते।