한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य उपभोक्तृसंरक्षणकानूनेन व्यवसायानां उत्तरदायित्वसम्बद्धं स्पष्टं चित्रं चित्रितम् अस्ति। यथा, खण्डे २० स्पष्टतया उक्तं यत् विक्रेतारः उत्पादानाम् विषये समीचीनसूचनाः अवश्यं दातव्याः। "क्रेजी याङ्ग" तथापि, हाङ्गकाङ्ग-आधारितं उत्पादनं स्वस्य लाइवस्ट्रीमेषु प्रदर्श्य एकं पदं पुरतः अगच्छत्, यदा अपि चन्द्रकेक्स् अन्ते ग्वाङ्गझौ-नगरे निर्मिताः आसन् एतत् भ्रामकं प्रतिनिधित्वं न केवलं नैतिकदृष्ट्या प्रश्नास्पदं अपितु विधिदृष्ट्या अपि परिपूर्णम् आसीत् । “क्रेजी याङ्ग” कम्पनी स्थानीयनियामकसंस्थानां जाँचस्य, गम्भीरकानूनीप्रतिक्रियायाः च खतराणां सामनां कृतवती ।
अधुना, एषः प्रकरणः केवलं उपभोक्तृशिकायतां परं गच्छति। चीनस्य द्रुतगति-अङ्कीय-परिदृश्ये विज्ञापन-विपणन-कानूनी-जवाबदेही-योः जटिलसम्बन्धं प्रकाशयति । “हाङ्गकाङ्ग-कृतिः” चन्द्रक-गाथायां नैतिक-दायित्वं व्यावसायिक-सञ्चालनेन सह कथं सम्बद्धानि सन्ति, एताः सीमाः पारिताः चेत् गम्भीर-परिणामानां सम्भावना च इति विषये प्रकाशं क्षिप्तवती अस्ति
विज्ञापनकानूनस्य धारा ५५ मध्ये मिथ्याविज्ञापनस्य दण्डाः निर्धारिताः सन्ति, यथा महता दण्डात् आरभ्य सम्भाव्यं अपाङ्गं कर्तुं अनुज्ञापत्रनिलम्बनं यावत् एतेन प्रश्नः उत्पद्यते यत् अनियंत्रितविज्ञापनस्य यथार्थव्ययः कः ? अधिकाधिकं डिजिटलयुगे व्यावसायिकानां उपभोक्तृसंरक्षणस्य च मध्ये नित्यं विकसितगतिशीलतायां एषा घटना केस-अध्ययनं जातम् अस्ति ।