गृहम्‌
संकटात् सहकार्यपर्यन्तं : "चीनस्य सैमस्य क्लबस्य" उदयः।

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा साझेदारी प्रतिकूलतायाः सम्मुखे लचीलतायाः सशक्तं प्रमाणं मूर्तरूपं ददाति । केवलं वर्षद्वयात् पूर्वं योङ्ग हिङ्गः चीनस्य "ताजा खाद्यशक्तिकेन्द्रः" इति रूपेण स्थितवान्, प्रायः १४४० भण्डारान् गर्वम् अकरोत्, वार्षिकराजस्वं च एक अरब आरएमबी-अधिकं प्राप्तवान् परन्तु स्थूल-आर्थिक-परिवर्तनं, ई-वाणिज्यस्य अदम्य-उत्थानम्, लेखा-संशोधनम् अपि इत्यादीनि बाह्य-शक्तयः स्वस्य क्षतिं कृतवन्तः इति कारणेन ज्वारः शीघ्रमेव परिणतः वर्षत्रयेषु तेषां ८० बिलियन युआन् अधिकं हानिः अभवत् । "चीनस्य ताजाभोजनराजस्य" एकदा प्राचीनप्रतिमा असफलपरिवर्तनमालाभिः विकृता अभवत् । ते भण्डारस्य बन्दीकरणस्य, डिजिटलीकरणस्य धक्कायाः, परिचालनदक्षतासुधारस्य च माध्यमेन परिवर्तनस्य ज्वारस्य विरुद्धं युद्धं कर्तुं प्रयतन्ते स्म । परन्तु एतेषां प्रयासानां मिश्रितफलं प्राप्तम् । वर्षाणि यावत् ते नकारात्मकप्रचारस्य शृङ्खलाभ्यः मुक्तुं संघर्षं कृतवन्तः, तेषां शेयरमूल्यं प्रतिशेयरं अल्पं २.२५ युआन् यावत् पतितम् ।

तथापि अस्य तूफानस्य मध्ये नूतनः दीपः उद्भूतः । एतत् "胖东来" (pang donglai) इति रूपं गृहीतवान्, यत् ब्राण्ड्-केन्द्रितं खुदरा-स्वरूपं घरेलु-दिग्गजैः समर्थितम् । प्रसिद्धेन सुपरस्टोर-स्वामिना सह एषा रणनीतिकसाझेदारी, एषा कदमः यस्य उद्देश्यं तेषां सामूहिकशक्तयोः, विपण्य-अनुभवस्य च लाभः आसीत् ।

एषः योङ्ग् हिङ्ग् इत्यस्य कृते एकः मोक्षबिन्दुः आसीत् । दूरदर्शी मुख्यकार्यकारी, namechu yuan pin इत्यस्मात् 叶国富 (ye guo fu) इत्यस्य मार्गदर्शनेन सुपरमार्केटशृङ्खला एकां साहसिकं नवीनं रणनीतिं प्रारब्धवती: "胖东来" मॉडलभण्डारस्य राष्ट्रव्यापीं प्रसारणं। झेङ्गझौ-नगरे प्रारम्भिक-पायलट्-परियोजनायां उल्लेखनीयः परिवर्तनः अभवत् । एषा अभूतपूर्वसफलता namechu yuan pin इत्यस्य महत्त्वाकांक्षिणः विस्तारयोजनायाः उत्प्रेरकरूपेण कार्यं कृतवती ।

आत्मविश्वासः उच्छ्रितः सन् कम्पनी चीनीय-खुदरा-विक्रयस्य विशाल-परिदृश्ये एतस्याः सफलतायाः प्रतिकृतिं कर्तुं राष्ट्रव्यापीं धक्कां प्रारभत । "胖东来" मॉडल-भण्डारस्य लाभं गृहीत्वा सहकारि-रूपरेखायाः आधारेण तेषां सामरिकदृष्टिकोणः चीनदेशे खुदरा-विक्रयस्य भविष्ये क्रान्तिं कर्तुं प्रतिज्ञायते

एषा साझेदारी साझीकृतदृष्टेः सामरिकसहकार्यस्य च सामर्थ्यस्य प्रमाणरूपेण तिष्ठति । namechu yuan pin इत्यस्य अत्याधुनिकविशेषज्ञतां yong hing इत्यस्य विशालबाजारस्थित्या सह संयोजयित्वा ते सफलतायाः खाका निर्मितवन्तः यत् चीनीयखुदरा-उद्योगस्य पुनः आकारं दातुं निश्चितम् अस्ति। यथा यथा एषः गठबन्धनः प्रफुल्लितः भवति तथा चीनदेशे किराणां शॉपिङ्गस्य भविष्यं उज्ज्वलं दृश्यते।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन