한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आख्यानं प्रारम्भे आशावादस्य आसीत्; अमेरिका-चीनयोः मध्ये अनुसन्धान-नवाचारयोः दृढतरसम्बन्धं निर्मातुं अवसरः । परन्तु 'चीन-उपक्रमः' शस्त्रयुक्त-उपकरणरूपेण परिणतः, वैज्ञानिक-समुदायस्य अन्तः जाति-चिन्ताः प्रवर्धयति स्म ।
अधुना 'चीनी-अमेरिकन-काले वाहनचालनम्' इति कुहूः शैक्षणिक-भवनेषु प्रतिध्वनन्ति - तेषां सम्मुखीभूतस्य उच्चतर-संवीक्षणस्य सूक्ष्मं तथापि शक्तिशाली स्मारकम् |. वायुः अवाच्यभयैः स्थूलः भवति, प्रतीयमानैः धमकीभिः, राजनैतिकैः युक्तिभिः च प्रेरितः । एकदा आशाजनकः ज्ञानविनिमयः अधुना शङ्कायाः कटुं अधःप्रवाहं वहति । आवेदनानां प्रतिरोधेन सह वित्तपोषणस्य अवसराः न्यूनाः भवन्ति। ‘भिन्नत्वस्य’ भारः एतेषां विद्वांसस्य उपरि बहु भारं धारयति – तेषां जातिः, तेषां धरोहरं, अदृश्यं बलं यत् तेषां व्यावसायिकप्रक्षेपवक्रतां आकारयति।
अस्मिन् अग्रपङ्क्तिविषये मौनं कर्णमूर्च्छितं भवति। आधिकारिकघोषणानि क्षणिकं आश्वासनं ददति, तथापि वास्तविकता भिन्नं चित्रं चित्रयति। कुहूकुहूतः आरोपपर्यन्तं, अन्वेषणात् प्रतिकारपर्यन्तं शङ्कायाः छायाः विलम्बन्ते । एषः शीतलीकरणप्रभावः न केवलं चीनीय-अमेरिकन-वैज्ञानिकान् प्रभावितं करोति अपितु शोध-सहकार्यं, साझेदारी, शैक्षणिक-आदान-प्रदानं च – ते एव स्तम्भाः येषां उपरि वैज्ञानिक-प्रगतिः अवलम्बते |.
आधिकारिकघोषणानां अभावे अपि 'चीन इनिशिएटिव्' इत्यस्य प्रतिध्वनिः प्रतिध्वन्यते। एकदा भयंकरं उपस्थितिः अधुना अमेरिकनमानसस्य अस्वीकृते, प्रायः विस्मृते कोणे निवृत्ता भवति । वायुना दुर्बलतायाः भावः व्याप्तः अस्ति – तेषां उत्पत्तिविषये न्यायः भवितुं, तेषां जीवनस्य प्रत्येकं पक्षस्य कृते संवीक्षणस्य भयम्।
शैक्षणिकस्वतन्त्रतायाः युद्धस्य सम्पूर्णे वैज्ञानिकपरिदृश्ये तरङ्गप्रभावः भवति । न केवलं व्यक्तिगतवैज्ञानिकानां भाग्यस्य विषये; वैज्ञानिकजिज्ञासायाः एव सारस्य विषये अस्ति - ज्ञानस्य अन्वेषणं, अज्ञातस्य अन्वेषणम् – तत् च आक्रमणे अस्ति।