गृहम्‌
एकः शीतलीकरणछाया: "चीन-उपक्रमस्य" विलम्बित-प्रभावः।

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आख्यानं प्रारम्भे आशावादस्य आसीत्; अमेरिका-चीनयोः मध्ये अनुसन्धान-नवाचारयोः दृढतरसम्बन्धं निर्मातुं अवसरः । परन्तु 'चीन-उपक्रमः' शस्त्रयुक्त-उपकरणरूपेण परिणतः, वैज्ञानिक-समुदायस्य अन्तः जाति-चिन्ताः प्रवर्धयति स्म ।

अधुना 'चीनी-अमेरिकन-काले वाहनचालनम्' इति कुहूः शैक्षणिक-भवनेषु प्रतिध्वनन्ति - तेषां सम्मुखीभूतस्य उच्चतर-संवीक्षणस्य सूक्ष्मं तथापि शक्तिशाली स्मारकम् |. वायुः अवाच्यभयैः स्थूलः भवति, प्रतीयमानैः धमकीभिः, राजनैतिकैः युक्तिभिः च प्रेरितः । एकदा आशाजनकः ज्ञानविनिमयः अधुना शङ्कायाः ​​कटुं अधःप्रवाहं वहति । आवेदनानां प्रतिरोधेन सह वित्तपोषणस्य अवसराः न्यूनाः भवन्ति। ‘भिन्नत्वस्य’ भारः एतेषां विद्वांसस्य उपरि बहु भारं धारयति – तेषां जातिः, तेषां धरोहरं, अदृश्यं बलं यत् तेषां व्यावसायिकप्रक्षेपवक्रतां आकारयति।

अस्मिन् अग्रपङ्क्तिविषये मौनं कर्णमूर्च्छितं भवति। आधिकारिकघोषणानि क्षणिकं आश्वासनं ददति, तथापि वास्तविकता भिन्नं चित्रं चित्रयति। कुहूकुहूतः आरोपपर्यन्तं, अन्वेषणात् प्रतिकारपर्यन्तं शङ्कायाः ​​छायाः विलम्बन्ते । एषः शीतलीकरणप्रभावः न केवलं चीनीय-अमेरिकन-वैज्ञानिकान् प्रभावितं करोति अपितु शोध-सहकार्यं, साझेदारी, शैक्षणिक-आदान-प्रदानं च – ते एव स्तम्भाः येषां उपरि वैज्ञानिक-प्रगतिः अवलम्बते |.

आधिकारिकघोषणानां अभावे अपि 'चीन इनिशिएटिव्' इत्यस्य प्रतिध्वनिः प्रतिध्वन्यते। एकदा भयंकरं उपस्थितिः अधुना अमेरिकनमानसस्य अस्वीकृते, प्रायः विस्मृते कोणे निवृत्ता भवति । वायुना दुर्बलतायाः भावः व्याप्तः अस्ति – तेषां उत्पत्तिविषये न्यायः भवितुं, तेषां जीवनस्य प्रत्येकं पक्षस्य कृते संवीक्षणस्य भयम्।

शैक्षणिकस्वतन्त्रतायाः युद्धस्य सम्पूर्णे वैज्ञानिकपरिदृश्ये तरङ्गप्रभावः भवति । न केवलं व्यक्तिगतवैज्ञानिकानां भाग्यस्य विषये; वैज्ञानिकजिज्ञासायाः एव सारस्य विषये अस्ति - ज्ञानस्य अन्वेषणं, अज्ञातस्य अन्वेषणम् – तत् च आक्रमणे अस्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन