한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः प्रवृत्तेः प्रमुखं उदाहरणं द्रुतभोजनशृङ्खलानां अन्तः "सस्तेन खादितानां" उदयः अस्ति । मैकडोनाल्ड्स्, बर्गर किङ्ग्, केएफसी, अपि च सबवे इत्येतत् प्रत्येकं कोणे लोभप्रदं सौदान् प्रदातुं उपभोक्तृनिष्ठायाः कृते युद्धं कुर्वन्ति । "9.9元时代" ($1 बर्गर सहितः सप्ताहव्यापी प्रचारः) इत्यादिभ्यः विशेषप्रचारेभ्यः आरभ्य केवलं $0.50 मूल्ये क्लासिक-चिकन-बर्गर-सदृशानां सामरिकमूल्यानां वस्तूनाम् अपि एताः श्रृङ्खलाः प्रतिस्पर्धात्मकं मूल्यनिर्धारण-रणनीतिं आलिंगितवन्तः, प्रायः स्वस्य सर्वाधिकं लोकप्रियं लाभप्रदं च केन्द्रीकृत्य मेनू-वस्तूनि यथा कुक्कुटं, बर्गरं च।
युद्धक्षेत्रं पारम्परिकेषु द्रुतभोजनदिग्गजेषु एव सीमितं नास्ति । प्रीमियम-ब्राण्ड् अपि नित्यं विकसित-विपण्ये प्रासंगिकतां स्थापयितुं स्व-रणनीतयः अनुकूलतां कुर्वन्ति । उदाहरणार्थं, है लू इत्यनेन अद्यैव स्वहस्ताक्षरव्यञ्जनेषु किफायतीसौदानां सह "परिवार-अनुकूल" मूल्यनिर्धारण-रणनीतिः कार्यान्विता, यस्य उद्देश्यं धनस्य मूल्यं इच्छन्तः परिवारान्, दैनन्दिनग्राहकान् च आकर्षयितुं भवति
आर्थिकव्यावहारिकतायाः एषा नूतना तरङ्गः न केवलं बृहत्निगमानाम् प्रभावं करोति अपितु द्रुतभोजन-उद्योगस्य गतिशीलतां अपि आकारयति | इदं भोजनालयानाम् उपरि स्वस्य मेनूनां पुनः कल्पनां कर्तुं, परिचालनस्य अनुकूलनं कर्तुं, अधिकसृजनात्मकदृष्टिकोणेषु निवेशं कर्तुं च धक्कायति।
किफायतीत्वं प्रति परिवर्तनेन जनाः बहिः भोजनं यथा पश्यन्ति तस्मिन् प्रतिमानपरिवर्तनं जातम् । कैफे, भोजनालयाः इत्यादयः पारम्परिकाः भोजनस्थानानि अपि अधिकं सुलभं, किफायती च भवितुम् उपायान् अन्विष्यन्ते । एतेन सांस्कृतिकपरिवर्तनेन खाद्य-उद्योगस्य विभिन्नक्षेत्रेषु आकर्षकं तरङ्ग-प्रभावं प्रेरितम्, येन नवीनतां नूतनव्यापार-प्रतिमानं च प्रेरितम् |. उपभोक्तारः स्वस्य पाककला आवश्यकतानां कथं समीपं गच्छन्ति इति आकारं ददाति, द्रुतभोजनस्य परिभाषां च पुनः परिभाषयति ।