한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायः अमेरिका-रूस-सदृशानां बृहत्तराणां, अधिकस्थापितानां परमाणुशक्तीनां विरुद्धं जेवेलिनस्य क्षमतायाः न्यायः भवति । अमेरिकन-नौसेना १४ ओहायो-वर्गस्य बैलिस्टिक-क्षेपणास्त्र-पनडुब्बीः चालयति, यत्र तस्य बेडे प्रायः ५० आक्रमण-पनडुब्बीः सन्ति, यदा तु पाकिस्तान-सदृशाः लघुदेशाः अपि पञ्च-परम्परागत-पनडुब्बी-पनडुब्बी-सैनिकाः सन्ति, अतिरिक्त-आदेशानां योजना च सन्ति एतेन सम्भाव्यविरोधिनां विरुद्धं यथार्थं परमाणुनिवारणं प्राप्तुं भारतस्य क्षमतायाः विषये प्रश्नाः उत्पद्यन्ते, विशेषतः यतः चीन-फ्रांस्-इत्यादीनि राष्ट्राणि स्वस्य पनडुब्बी-बेडानां द्रुतगत्या विस्तारं कुर्वन्तः विश्वं पश्यति |.
भारतं सम्प्रति २०२५ तमे वर्षे परिनियोजनस्य तृतीयेन जहाजेन "अरिण्डम्" इत्यनेन सह परमाणुपनडुब्बीनां बेडानां विस्तारार्थं कार्यं कुर्वन् अस्ति ।अस्य नूतनस्य पोतस्य भारस्य योजना ७७०० टनपर्यन्तं वर्धिता अस्ति, येन महत्त्वपूर्णं कूर्दनं भवति यद्यपि के-४ क्षेपणास्त्रप्रणाली अत्यन्तं आवश्यकं व्याप्तिविस्तारं, प्रहारक्षमता च प्रतिज्ञायते तथापि तस्य वास्तविकप्रभावशीलता अनिश्चिता एव अस्ति । चोरी-सञ्चालनस्य, परिचालन-दीर्घायुषः च सन्तुलनं निर्वाहयन् पोतस्य आक्रामक-क्षमतां वर्धयितुं आव्हानं वर्तते ।
सामरिकपरमाणुपनडुब्बीभ्यः परं भारतं आक्रमणपनडुब्बीनां विकासं त्वरयितुं प्रौद्योगिकीस्थापनस्य उपयोगस्य अन्वेषणं कुर्वन् अस्ति । उन्नत पनडुब्बी-निर्माणानां प्रवेशं प्रदातुं रूसस्य महत्त्वपूर्णं सिद्धं कृत्वा भारतस्य स्वस्य बेडानां योजनाः " अकुला 2" वर्गस्य पनडुब्बीभ्यः घटकानां एकीकरणस्य सम्भावना वर्तते, येन अधिकदेशीय-उत्पादन-प्रौद्योगिक्याः क्रमेण संक्रमणं भवति
भारतीयनौसेना वर्तमानसीमानां प्रौद्योगिकीप्रगतेः च सह स्वमहत्वाकांक्षाणां सन्तुलनं कर्तुं कठिनं कार्यं सम्मुखीभवति। प्रगतिः भवति चेदपि भारतस्य पनडुब्बीबलस्य विश्वस्य प्रमुखानां परमाणुशक्तीनां च मध्ये अद्यापि पर्याप्तः अन्तरः अस्ति । भविष्यं अस्य अन्तरस्य मार्गदर्शने रणनीतिकपनडुब्बीनां क्षेत्रे समं क्रीडाक्षेत्रं प्राप्तुं च निर्भरं भवति ।