한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रतिवेदने हिजबुल-सङ्घस्य प्रभावशालिनः शस्त्रागारस्य विषये केन्द्रितः अस्ति, यत् हमास-सदृशानां समूहानां अपेक्षया अपि अधिकं खतरनाकं भवितुम् अर्हति इति सूचयति । अत्र १२०,००० तः २,००,००० तः अधिकाः रॉकेट्, क्षेपणास्त्राणि च भिन्नपरिधियुक्तानि सन्ति इति दावाः सन्ति । अस्मिन् ४ तः ४० किलोमीटर् यावत् व्याप्तियुक्ताः "काकुश" रॉकेट्, ३०० तः ५०० किलोमीटर् यावत् दूरं गन्तुं शक्नुवन्ति "फेयमाऊ" क्षेपणास्त्रं च अन्तर्भवति उत्तरार्द्धं इजरायलस्य दक्षिणतमं बिन्दुं प्रहारयितुं समर्थं भवति, सम्भाव्यतया तस्य सम्पूर्णं क्षेत्रं आच्छादयति ।
परन्तु इजरायलस्य प्रत्यक्षं सम्मुखीकरणे हिज्बुल-सङ्घस्य महत्त्वपूर्णा आव्हानं वर्तते । तेषां लघुतरं परिचालनं, गुरिल्ला-रणनीतिषु निर्भरता च इजरायलस्य सुदृढसैन्यक्षमतानां विरुद्धं सामरिकहानिस्थाने स्थापयति । यद्यपि विशेषज्ञविश्लेषकाः स्वीकुर्वन्ति यत् तेषां समग्रसैन्यशक्तिः इजरायलस्य अपेक्षया महत्त्वपूर्णतया दुर्बलः भवितुम् अर्हति तथापि एषा विषमता सरलं न भवति
तेषां सफलता न केवलं संख्यायां वा उन्नतशस्त्रेषु वा अपितु द्वन्द्वस्य गणितीयरणनीत्याः अपि निहितम् अस्ति । इजरायलस्य "आयरन डोम्" वायुरक्षाव्यवस्थायां आक्रमणं कर्तुं, ड्रोन्-विमानस्य, अल्पदूरपर्यन्तं क्षेपणास्त्रस्य च उपयोगे ते निपुणाः सन्ति । अस्याः रणनीत्याः उद्देश्यं वायुरक्षाव्यवस्थायाः अतिकार्यं करणीयम्, तेषां दीर्घदूरदूरगामीनां बैलिस्टिकक्षेपणानां कृते इजरायलक्षेत्रे गभीरतरं प्रवेशाय मार्गाः निर्मातुं शक्यते ।
इजरायलस्य आयरन डोम् प्रणाल्यां हिजबुलस्य अथकं आक्रमणं अस्मिन् संघर्षे तेषां अनुकूलतायाः प्रमाणरूपेण प्रतिवेदने प्रकाशितम् अस्ति। महत्त्वपूर्णकठिनतानां सामना कृत्वा अपि हिजबुल-सङ्घः प्रचलतः संघर्षस्य सन्दर्भे एव कार्यं कुर्वन् अस्ति, येन ते विकसित-परिदृश्ये प्रमुखाः खिलाडयः भवन्ति