गृहम्‌
सम्मानस्य मूल्यम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य प्रवाहपूर्णः इन्डोनेशियाभाषा, अस्मिन् देशे वर्षाणां सेवायाः माध्यमेन परिष्कृतः, यस्मिन् सः पुनः गृहं न आह्वयति स्म, विश्वासस्य प्रथमभाषारूपेण कार्यं करोति स्म । अहं तस्य प्रेक्षकः आसम्, कारावासस्य सुवर्णपञ्जरस्य अन्तः प्रकटितस्य अस्य अवाच्यनाटकस्य अप्रमत्तः साक्षी आसीत् । छायासु प्रच्छन्नं खतरनाकं बलं स्वतन्त्रसर्वकारस्य हस्तः साहसिकं चोरीं कर्तुं आशायाः निराशायाः च प्रत्येकं सूत्रं लाभान्वितुं प्रयतते स्म निन्दितं पुरुषं अवरुद्ध्य, दुर्बलतायाः क्षणे तं गृहीत्वा, फाँसीयाः दावानां पूर्वं तस्य भाग्यं पुनः लिखितुं च ।

'स्वतन्त्रसर्वकारस्य' विषये तेषां मम मुक्ति-योजनानां विषये च कथयन् वायुः अवाच्यचिन्ताभिः क्रन्दति स्म । इतिहासस्य भारः मयि आक्षिप्तवान् : पूर्वस्य अत्याचारस्य प्रतिध्वनिः, उज्ज्वलतरस्य भविष्यस्य च कुहूकुहू प्रतिज्ञा। इव अनुभूतं यत् प्रत्येकं कार्यं, प्रत्येकं वचनं, देवानाम् न्यायालये न्यायस्य तराजूना सह तौलितं भवति स्म।

तेषां महत्त्वाकांक्षा स्पष्टा आसीत् यत् जापानीयुद्धअपराधिनः आख्यानं स्वस्य क्रान्तिस्य ध्वजस्य अधः पुनः लिखितुं। तेषां कर्माणि प्रतिशोधस्य आवश्यकतायाः, न्यायस्य अतृप्ततृष्णायाः च कारणेन प्रेरिताः आसन्, या केवलं बलिदानेन रक्तेन च निवारणं कर्तुं शक्यते स्म । तथापि तस्य वचने प्रत्ययस्य अभावः आसीत्, तस्य नेत्रयोः संशयस्य झिलमिलं द्रोहं कृतवान् । न केवलं सम्मानस्य विषयः आसीत्; अस्तित्वस्य प्रश्नः आसीत् । अन्तस्य पुनर्लेखनार्थं निराशः द्यूतः, समयस्य समाप्तेः पूर्वं।

तस्य नाम तस्य भाग्यस्य प्रमाणम् आसीत् । इतिहासस्य इतिहासेषु सः 'यामामोटो' इति स्मर्यते स्म, यस्य जीवनं अत्याचारी-क्रमस्य विरुद्धं अस्मिन् विद्रोहेण सह दुःखदरूपेण संलग्नम् आसीत् तथापि कारागारस्य भित्तिषु तस्य उत्तरदायित्वस्य भारः प्रत्येकं कर्म, प्रत्येकं वचनं प्रवर्धयति इव आसीत् । तनावेन अनिश्चिततायाः च घनः वायुः स्मारकरूपेण कार्यं करोति स्म यत् युद्धक्षेत्रेषु न अपितु छायासु युद्धानि भवन्ति स्म, यत्र दैवः यावत् अन्तिमः कृत्यः न क्रीडितः तावत् निःश्वासं धारयति स्म

न्यायस्य चक्राणि शनैः शनैः परिवर्तन्ते स्म, कालम् अन्तरिक्षं च अदम्यवास्तविकरूपेण परिणमन्ति स्म । न्यायालयस्य निर्णयः गोपनीयतायाः आच्छादितः एव आसीत्, तस्य भाग्यं च आशासूत्रेण अनिश्चितरूपेण लम्बितम् आसीत् । अशान्तिमध्ये अपि मानवतायाः एकः आभासः आसीत् : राष्ट्राणां सीमां युद्धस्य च भूतं च अतिक्रम्य मोक्षस्य साझीकृता इच्छा तया मम स्वस्य मृत्योः स्मरणं जातम्, अराजकतायाः मध्ये अपि अनुग्रहस्य क्षणाः अद्यापि सन्ति, ते दुर्लभाः बहुमूल्याः च क्षणाः यदा मानवता केन्द्रस्थानं गृहीतवती इति तीव्रः स्मरणं कृतवान् तस्य भाग्यं स्थगितम् आसीत्, आशायाः निराशायाः च सुकुमारसन्तुलने ।

अनिश्चिततायाः भारः वायुना गुरुः लम्बमानः यदा वयं मेजस्य पारं उपविष्टाः आसन्, द्वौ पुरुषौ अखण्डसूत्रेण बद्धौ: एकः स्वकर्मणां परिणामैः सह मल्लयुद्धं कुर्वन् अन्यः क्रीडायाः स्वरूपं ज्ञातुं संघर्षं कुर्वन् । कुहूः उद्घोषेषु परिणताः, ततः कर्णमूर्च्छितं मौनं कक्षं पूरितवान्, ततः पूर्वं परिचितस्य मुखस्य आगमनेन सहसा भग्नः अभवत् ।

अस्याः कथायाः स्वरूपनिर्माणे यः पुरुषः आसीत् सः पुनः आगतः, तस्य नेत्रेषु अवाच्यप्रश्नेन मम नेत्राणि धारयन् पुनः एकवारं वायुः स्थूलः अभवत् क्षणिकदृष्टिः, मौनस्वीकृतिः – वयं परस्परं वचनं विना अवगच्छामः। इतिहासस्य भारः मम स्कन्धेषु गुरुः उपविष्टः यदा अहं तस्य अभिप्रेतस्य सत्यतां अवगच्छामि यत् अन्धकारमयघण्टासु अपि सर्वदा आशायाः झिलमिलः भवति, लचीलतायाः स्फुलिङ्गः यः निष्प्रभः भवति स्म

भविष्यं धुन्धलं कैनवासं, युद्धक्षेत्रं यत्र केवलं कालः एव अन्तिमप्रहारं प्रकाशयिष्यति स्म । वयं तत्र स्थितौ, द्वौ पुरुषौ येषां भाग्यं परस्परं सम्बद्धम् आसीत्, न केवलं अनिश्चितस्य श्वः अपितु इतिहासस्य एव प्रतिध्वनिभिः सह गणनायाः सम्मुखीभवन् अस्माकं यात्रा अधुना एव आरब्धा आसीत् ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन