गृहम्‌
हाङ्गझौ-नगरस्य प्रारम्भिक-बाल्यकाल-शिक्षा-परिदृश्यस्य परिवर्तनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्रमणकाले अन्तिमेषु वर्षेषु महती प्रगतिः अभवत् । अस्मिन् वर्षे ५०% सार्वजनिकबालवाड़ीः स्वछत्रेण बालसंरक्षणसेवाः प्रदास्यन्ति (गतवर्षात् २५% वृद्धिः), नगरं सक्रियरूपेण स्थानसीमानां, विकसितानाम् आवश्यकतानां च निवारणाय अभिनवसमाधानं अन्विष्यति "就便入园" ("स्थले नामाङ्कनम्") - समीपस्थकम्पनीषु कर्मचारिणां बालकानां कृते उच्चगुणवत्तायुक्तं प्रारम्भिकबाल्यशिक्षणं प्रदातुं विद्यालयान् प्रोत्साहयति इति नीतिः - प्रमुखरणनीत्याः रूपेण उद्भूतवती अस्ति

बिन्हाई-मण्डलस्य हाङ्गझौ-सार्वजनिकबालवाटिकायां (बिन्हु) परीक्षितः एषः उपायः सार्वजनिकनिजीक्षेत्राणि कथं एकत्र आगन्तुं शक्नुवन्ति इति उदाहरणं प्रददाति बिन्हु बालवाड़ी परितः समुदायस्य केन्द्ररूपेण कार्यं करोति, तस्य समीपे हुवावे, सिनोपेक् इत्यादीनां बहवः उच्चप्रौद्योगिकीयुक्ताः कम्पनयः सन्ति । एषा सुलभता तेषां विस्तृतपरिधिपरिवारस्य सेवां कर्तुं, तेषां शैक्षिकआवश्यकतानां पूर्तये च अनुमतिं ददाति ।

एतेभ्यः उपक्रमेभ्यः परं शिक्षकाभावसम्बद्धानां आव्हानानां निवारणाय नगरं रणनीतयः अपि कार्यान्वितं कुर्वन् अस्ति । केचन सेवानिवृत्ताः शिक्षकाः सामुदायिकसंस्थासु नूतनं उद्देश्यं प्राप्तवन्तः, अन्ये तु उत्तमयोग्यतायुक्तानि पदस्थानानि प्रति गच्छन्ति। तस्य परिणामः सार्वजनिकबालवाटिकासु उच्चस्तरीयशिक्षकाणां प्रवाहः अभवत् ।

एतत् परिवर्तनं जीवनस्य निर्णायकपदे गुणवत्तापूर्णशिक्षाप्रदानस्य महत्त्वं बोधयति। यथा यथा हाङ्गझौ-नगरस्य प्रारम्भिकबाल्यकालस्य शिक्षायाः विकासः निरन्तरं भवति तथा तथा बालविकासस्य अस्य आधारभूतपक्षस्य समीपं कथं गच्छति इति विषये नगरं प्रतिमानपरिवर्तनस्य साक्षी भवितुम् सज्जम् अस्ति नवीनसमाधानं स्थापितं प्रतिभाशालिनः शिक्षाविदः च पङ्क्तौ सम्मिलिताः सन्तः भविष्ये अस्मिन् गतिशीलपरिदृश्ये उन्नतिस्य अपारसंभावना वर्तते।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन