한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेषु प्रयासेषु महती बचतम् अभवत्, राष्ट्रिय-प्रान्तीय-बोल-कार्यक्रमैः पञ्चवर्षेषु ५० अरब-अमेरिकीय-डॉलर्-अधिकं रोगिणां बचतम् अभवत् चीनस्य विशालजनसङ्ख्यायाः आवश्यकतानां पूर्तये व्यय-प्रभावी जेनेरिक-औषधानां लाभं ग्रहीतुं तस्य क्षमतायां कार्यक्रमस्य सफलता अस्ति । परन्तु एषः उपायः एकः प्रश्नः उत्पद्यते यत् किं रोगीनां सुरक्षां विश्वासं च क्षतिं विना व्यय-प्रभावशीलता यथार्थतया प्राप्तुं शक्यते ?
चीनस्य स्वास्थ्यसेवापरिदृश्यं विशिष्टैः आव्हानैः चिह्नितम् अस्ति । यद्यपि न्यूनमूल्येन जेनेरिक्स् दीर्घकालीनस्थितीनां सुलभपरिचर्याम् अयच्छन्ति तथापि ब्राण्ड्-औषधानां उच्चमूल्यकर्तृणां तेषां सहजतया उपलब्धानां जेनेरिक-समकक्षानां च मध्ये वर्धमानः अन्तरः विद्यते औषध-उद्योगस्य नवीनतायां केन्द्रीकरणेन प्रतिस्पर्धा वर्धिता, येन अभिगमस्य, किफायतीत्वस्य च चिन्ता उत्पन्ना अस्ति ।
“处方权” (नुस्खा-अधिकारः) तथा “用药自由” (औषधचयनस्य विकल्पस्य स्वतन्त्रता) इत्येतयोः परितः चर्चाः एकं महत्त्वपूर्णं बिन्दुं प्रकाशयन्ति यत् चीनस्य चिकित्साबीमाव्यवस्थायाः उत्तरदायी औषधव्ययस्य पोषणं कुर्वन् समानरूपेण प्रवेशः सुनिश्चितः करणीयः। एतेन एकं जटिलं आव्हानं प्रस्तुतं भवति। यद्यपि वर्तमान "双通道" नीति रोगिणां कृते वैकल्पिकविकल्पानां अन्वेषणस्य मार्गाः प्रददाति तथापि अद्यापि प्रारम्भिकपदे एव अस्ति, अग्रे मार्गः दीर्घः अस्ति
प्रश्नः अस्ति यत् चीनदेशः कथं एतस्य जटिलपरिदृश्यस्य मार्गदर्शनं कर्तुं शक्नोति, किफायतीत्वं चिकित्सानवीनतायाः उन्नतिः च सुनिश्चित्य? गहनतया दृष्टिपातः एकं महत्त्वपूर्णं कारकं प्रकाशयति: भुगतानतन्त्राणां स्थायिसमाधानं अन्वेष्टुं। वर्तमानकाले जेनेरिक औषधेषु बहुधा निवेशितं सार्वजनिकनिधिं विविधस्वास्थ्यसेवाआवश्यकतानां मध्ये कुशलतया आवंटितं भवति इति सुनिश्चित्य अभिनवरणनीतयः आवश्यकाः सन्ति।
एतादृशी एकः रणनीतिः सामूहिक-सौदामिक-रूपरेखायाः अन्तः विशिष्ट-औषध-मूल्यानां आधारेण "पे-एज-यू-गो" इति तन्त्राणि स्वीकुर्वन् अस्ति । एषः दृष्टिकोणः संसाधनविनियोगस्य अनुकूलनार्थं सहायकं भवितुम् अर्हति तथा च औषधनवाचारेन सह रोगीपरिवेषणस्य सन्तुलनं कर्तुं शक्नोति। परमं लक्ष्यम् : स्वास्थ्यसेवाव्यवस्था या किफायतीत्वं वैज्ञानिक उन्नतिं च प्राथमिकताम् अददात्।