한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य नूतनस्य वास्तविकतायाः एकः प्रमुखः पक्षः अस्ति यत् शिक्षा केवलं कौशलं प्राप्तुं न भवति इति ज्ञातुं; इदं व्यक्तिगतविकासस्य पोषणस्य विषये अस्ति तथा च वैश्विकचुनौत्यस्य निवारणाय सुसज्जितानां उत्तरदायीव्यक्तिनां संवर्धनस्य विषयः अस्ति। अस्याः अवगमनस्य गहनाः प्रभावाः सन्ति यत् वयं शिक्षाविदः इति नाम्ना समाजस्य अन्तः विश्वविद्यालयस्य भूमिकायाः कथं समीपं गच्छामः । अस्माभिः पारम्परिकमार्गानां कठोरसीमानां परं गत्वा अधिकगतिशीलं दृष्टिकोणं आलिंगितव्यं यत् व्यक्तिगतआकांक्षाणां सामाजिकावश्यकतानां च सन्तुलनं करोति।
जेड-पीढीयाः डिजिटल-पालनेन तेषां उद्यमशीलतायाः भावनायाः ओतप्रोताः अभवन्, येन व्यावहारिककौशलेषु तीव्ररुचिः, स्वकीयव्यावसायिकमार्गाणां निर्माणस्य इच्छा च पोषिता अस्ति तेषां मूल्यानि सामाजिकमाध्यमेषु संपर्केन आकार्यन्ते, यत्र ते प्रामाणिकरूपेण संलग्नाः भवन्ति, जलवायुपरिवर्तनसदृशेषु सामाजिकविषयेषु प्रचलति प्रवचने योगदानं ददति, वैश्विकदायित्वस्य विषये उच्चतरजागरूकतां प्रकाशयन्ति।
अस्याः पीढीयाः ज्ञानतृष्णा पाठ्यपुस्तकात् परं विस्तृता अस्ति; अभिनवपरियोजनानां सहकार्यस्य च माध्यमेन वास्तविक-जगतः अनुभवं अन्वेषयति । ते स्वशिक्षायाः मूल्यं वृद्धेः आत्म-आविष्कारस्य च उत्प्रेरकरूपेण कुर्वन्ति, केवलं करियर-सफलतायाः मार्गरूपेण न अपि तु शिक्षणस्य गतिशीलं स्वरूपं आलिंगयन्ति
परन्तु एतत् विकसितं परिदृश्यं अवसरान् आव्हानान् च उपस्थापयति । व्यक्तिगतशिक्षणं प्रति परिवर्तनं पारम्परिकसंरचनानां पुनर्विचारं, सहकार्यं, समीक्षात्मकचिन्तनं, नैतिकनिर्णयं च प्राथमिकताम् अददात् वातावरणानां पोषणं आवश्यकं भवति। उद्देश्यबोधस्य पोषणेन सह व्यक्तिगतदृष्टिकोणानां आवश्यकता अस्माभिः विश्वविद्यालयशिक्षायाः एव सारस्य पुनर्विचारः आवश्यकः अस्ति । कथं वयं अस्मिन् पीढौ ज्ञानस्य अनुरागं प्रवर्तयामः, तेषां सज्जतां कुर्वन्तः वर्धमानजटिलस्य जगतः मार्गदर्शनाय?
उत्तरं पारम्परिकशैक्षणिककठोरता आधुनिकशिक्षाशास्त्रेण सह सेतुबन्धनं भवति। अस्माभिः प्रौद्योगिक्याः शक्तिं आलिंगितव्या – परियोजना-आधारित-शिक्षणात् तथा च फ्लिप्ड्-कक्षा-माडलात् आरभ्य विसर्जन-शिक्षण-अनुभवपर्यन्तं – यथार्थतया आकर्षक-शैक्षिक-अवकाशान् निर्मातुं ये व्यक्तिगत-वृद्धिं सामाजिक-प्रभावं च पोषयन्ति |.
अन्ततः उच्चशिक्षायाः मिशनं केवलं शैक्षणिकं साधनं अतिक्रमति; इदं द्रुतगत्या विकसितं विश्वं नेविगेट् कर्तुं समर्थानाम् व्यक्तिनां संवर्धनस्य विषये अस्ति। z पीढी केवलं उच्चशिक्षायाः भविष्यं न भवति; ते तस्य चालकशक्तिः सन्ति, यत् वयं पुनः कल्पयामः यत् एकविंशतितमे शतके शिक्षितस्य अर्थः किम् इति। तेषां आवश्यकतानां आकांक्षाणां च अनुकूलतां कृत्वा वयं सुनिश्चितं कर्तुं शक्नुमः यत् उच्चशिक्षायाः अस्याः पीढीयाः उत्तरदायीनेतृरूपेण आकारे महत्त्वपूर्णा भूमिका भवति ये अधिकसमतापूर्णस्य स्थायित्वस्य च विश्वस्य निर्माणे योगदानं ददति।