गृहम्‌
एकस्य निराशाजनकस्य जासूसस्य बैलेड

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकस्य प्रारम्भिकदृष्टिः स्पष्टा आसीत् : भ्रष्टाचारेण सह युद्धं कुर्वन्, समाजस्य छायायुक्तं अधोदरं भ्रमन् नायकः। नाटकं केवलं अन्यस्य अपराध-रोमाञ्चकस्य अपेक्षया अधिकं भविष्यति इति प्रतिज्ञां कृतवान्; नैतिक-अस्पष्टतायाः सामाजिकसङ्घर्षस्य च तीव्रवास्तविकतां प्रकाशयन् अस्माकं समाजस्य आत्मानं गहनतया गन्तुं तस्य अभिप्रायः आसीत् ।

परन्तु टीवी-रूपान्तरणं तस्य निष्पादने स्थगितम् । कच्चे सत्यात् लज्जितः इव आसीत्, तस्य स्थाने कथायाः सेनेटाइज्ड् संस्करणं स्वीकृतवान् । एकदा निन्दनीयतायाः आन्तरिकविग्रहस्य च मूर्तरूपः नायकः विडम्बनरूपेण परिणतः-असीमविश्वासस्य, अप्रयत्नपराक्रमस्य च स्टॉकनायकः। तस्य यात्रायां मूलकथायां यत् ग्रिट्, दुर्बलता च नासीत्; तस्य विजयाः खोटाः, तस्य संघर्षाः अपरिणामाः इति अनुभूयन्ते स्म ।

एतत् नाटकीयं परिवर्तनं पात्रस्य परिवर्तने स्पष्टं भवति । धूसरवर्णस्य नैतिकदृष्ट्या अस्पष्टाः छायाः गताः, येषां स्थाने अतिसरलं "उत्तमम्" वर्सेस् "दुष्टम्" इति । मूलकथारेखायां निहितं अस्पष्टता, यत्र खलनायकानां अपि मानवतायाः प्रेरणानां च भावः आसीत्, तस्य स्थाने पूर्वानुमानीयः अप्रेरितः च आख्यानचापः स्थापितः

टीवीरूपान्तरणं मूलस्य सामाजिकभाष्यस्य अनुकरणं कर्तुं प्रयतितवान्, परन्तु मार्गे ठोकरं खादितवान् । लेखकस्य दृष्टेः प्रतिबिम्बीकरणस्य अस्य बलात्प्रयासस्य परिणामः अभवत् यत् शुभं वर्सेस् अशुभं, न्यायं वर्सेस् अन्यायं च इति विषयान् प्रकाशयितुं अनाड़ीः अप्रत्ययप्रदाः च प्रयासाः अभवन् अन्त्यं त्वरितगतिना, रागात्मकप्रफुल्लितैः च, अनुकूलनेन वास्तविकचिन्तनस्य सार्थकभावनात्मकसङ्गतिः च महत्त्वपूर्णः अवसरः त्यक्तः इति भावः अधिकं प्रवर्धितवान्

अन्ततः टीवीरूपान्तरणं निराशाजनकं त्रुटिपदम् आसीत्, मूलकार्यस्य भावनां गृहीतुं असफलः अभवत् तथा च पूर्वानुमानीयकथाकथन-उपमानां जाले पतितः एतत् स्वस्य स्रोतसामग्रीणां विवर्णं अनुकरणं प्रददाति, प्रेक्षकाणां कृते केवलं दृश्यात् अधिकं इच्छितं त्यजति । सम्भवतः अस्य अस्पष्टप्रयासस्य सर्वाधिकं मार्मिकं प्रमाणं पर्दायां सत्यस्य चित्रणं नैतिकअस्पष्टताभिः सामाजिकजटिलताभिः च परिपूर्णस्य समाजस्य शुद्धवास्तविकतानां च विच्छेदः अस्ति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन