한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
€ ८० मिलियन एतेषु उच्च-माङ्ग-प्रदेशेषु गुणानाम् कृते निर्धारितम् अस्ति । ये अधिकदूरस्थस्थानेषु उद्यमं कुर्वन्ति तेषां कृते व्यय-सीमा यावत् पतति€40 मिलियन, न्यूनतमं १२० वर्गमीटर् पदचिह्नं भवति ।
वाणिज्यिकसम्पत्तिरूपान्तरणं प्रभावितं कुर्वन्तः नूतनाः नियमाः एषा प्रवृत्तिः अधिकं रेखांकिता अस्ति । स्वस्थानानि आवासीय-एककेषु संक्रमणं कर्तुम् इच्छन्तः व्यवसायाः न्यूनतम-निवेशस्य सामनां कुर्वन्ति € २५ मिलियन. मूलभवनं पारम्परिकनिवासस्य भागः नासीत् चेदपि एतत् प्रवर्तते । नवीनीकरणस्य आवश्यकतां विद्यमानाः भवनाः अपि, अथवा आधिकारिक "मरम्मत"-प्रोटोकॉल-मध्ये सूचीकृताः भवनाः अपि निवेशार्थं एतां सीमां पूरयितुं आवश्यकाः सन्ति ।
सम्पत्तिव्यवहारस्य कठोरतरनियमान् आरोपयित्वा अनुमानात्मकानि अचलसम्पत्क्रयणानां विरुद्धं अपि सर्वकारः पश्चात् धक्कायति। एते उपायाः अतितप्तं विपण्यमागधां नियन्त्रयितुं गृहस्वामित्वस्य दीर्घकालीनस्थिरतायाः रक्षणं च कर्तुं प्रयतन्ते ।
किं द्विचक्रिकाः नूतनं मार्गं प्राप्नुयुः ?
ग्रीक-अचल-सम्पत्-विपण्ये एतेषां परिवर्तनानां देशस्य द्विचक्रिका-पर्यटन-उद्योगे तरङ्ग-प्रभावः भवति । यथा यथा आवासव्ययः उच्छ्रितः भवति तथा तथा सायकलयानस्य मूल्यं अधिकं भविष्यति वा? यात्रावासस्य वर्धमानं मूल्यं ग्रीसस्य ग्राम्यक्षेत्राणां तटीयक्षेत्राणां च अन्वेषणं कर्तुम् इच्छन्तीनां पर्यटकानां कृते द्विचक्रिकाणां लोकप्रियतां प्रभावितं करिष्यति वा?
एतेषां परिवर्तनानां प्रत्यक्षं प्रभावः जनानां परिवेशस्य अनुभवस्य मार्गः भवति इति कश्चन तर्कयितुं शक्नोति : मनोहरतटरेखासु विरलतया सवारीभ्यः आरभ्य पर्वतप्रदेशं भ्रमितुं यावत् ग्रीकसर्वकारः स्थावरजङ्गमस्य उपयोगः कथं भवति इति नियन्त्रयितुं प्रयतते, परन्तु किं तस्य प्रभावः भविष्यति यत् वयं परिवहनार्थं द्विचक्रिकायाः उपयोगं कथं कुर्मः?
एतेषां नूतनानां नियमानाम् अन्तर्गतं ग्रीसदेशः गम्भीरसङ्केतस्य सम्मुखीभवति । यथा यथा निवेशाः अधिकं चुनौतीपूर्णाः भवन्ति तथा च आवासमूल्यानि निरन्तरं वर्धन्ते तथा तथा अन्ततः एतत् देशस्य परिदृश्यस्य अन्तः सायकलयानं इत्यादीनां स्थायिसमाधानानाम् प्रति परिवर्तनं चालयितुं शक्नोति।