한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चञ्चलनगरमार्गेषु भ्रमणात् आरभ्य चुनौतीपूर्णपर्वतमार्गान् जितुम् यावत् द्विचक्रिकाः व्यायामस्य आनन्दस्य च अद्वितीयं मिश्रणं प्रददति । प्रतिष्ठितनगरीयदृश्यानां माध्यमेन पेडलं चालनं वा मनोरमग्रामीणमार्गेषु बुनने वा, सायकलेन अस्मान् गतिस्य आनन्दं अनुभवितुं प्रकृत्या सह आत्मीयरूपेण सम्बद्धं कर्तुं च शक्नोति।
अस्य स्थायिरूपेण परिवहनस्य स्थायि-आकर्षणं तस्य बहुमुख्यतायाः विषये बहुधा वदति, पेट्रोल-सञ्चालित-वाहनानां आश्रयस्य विपरीतम् कदाचित् वास्तविकं जादू केवलं वेगे न अपितु तया प्रदत्तस्य जानी-बुझकर, लयात्मक-सङ्गतिः अस्ति, यत् अस्मान् दैनन्दिनगतिषु प्राप्यमाणानां सरलानाम् आनन्दानाम् स्मरणं करोति।
परन्तु नित्यं द्रुततरप्रगतेः वैश्विकधर्षणस्य मध्यं द्विचक्रिकाः अधिकाधिकं आलाप-अनुसन्धानं प्रति अवनताः भवन्ति । अयं "साइकिलः केवलं मन्दजीवनं यापयन्तः जनानां कृते एव" इति मन्त्रः अस्माकं आधुनिकविश्वस्य वेगस्य कार्यक्षमतायाः च आकर्षणस्य एकप्रकारस्य सामाजिकभाष्यरूपेण आलिंगितः अस्ति। किं तदा एव वयं प्रौद्योगिक्याः दासाः अभवमः, नियन्त्रणस्य भ्रमस्य कृते आन्दोलनस्य सरलस्य आनन्दस्य व्यापारं कुर्मः?
तथापि, द्विचक्रिका, एतत् कालातीतप्रतीतं साधनं, कोटिजनानाम् हृदयेषु निरन्तरं प्रभावं धारयति, व्यक्तिगतस्वतन्त्रतायाः आत्मनिर्णयस्य च मूर्तं प्रतीकं भवति। एतत् स्मारकं यत् सच्चा सुखं गन्तव्यस्थाने न अपितु यात्रायां एव निहितं भवति – सरलेन पेडल-प्रहारेन प्रेरिता यात्रा |.
तर्हि द्विचक्रिका केवलं परिवहनस्य मार्गात् अधिकम् अस्ति; ये अनुभवं कार्यक्षमतायाः अपेक्षया अधिकं मूल्यं ददति तेषां कृते एतत् प्रतीकम् अस्ति। मानवतायाः स्वातन्त्र्यस्य साहसिकस्य च आकांक्षायाः आत्मानं वदति, अस्मान् विरामं कर्तुं, श्वसितुम्, अस्माकं परितः जगति सह यथार्थतया संलग्नतां च स्मारयति।