गृहम्‌
सैन्यसेवातः व्यावसायिकनेतृत्वं यावत् : समर्पणस्य नवीनतायाः च कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य यात्रा राष्ट्रस्य, तस्य जनानां च सेवायां समर्पणेन आरब्धा । दिग्गजानां प्रति गहनसम्मानेन झू स्वस्य उद्यमस्य संलग्नतां प्राथमिकताम् अददात् । सः न केवलं २५०० सेवानिवृत्तसैनिककर्मचारिणः जहाजे आनयत् अपितु तेषां बहुमूल्यप्रबन्धनभूमिकाभिः सशक्तीकरणं कृतवान्, येन व्यावसायिककौशलप्रतियोगिता इत्यादीनां असंख्यानां परियोजनानां सफलता अभवत् एतेषां प्रयत्नानाम् कारणेन सः साम्यवादीदलस्य उत्कृष्टसदस्यत्वेन मान्यतां प्राप्तवान्, येन व्यक्तिः, संस्थाः च तस्य अनुकरणीयनेतृत्वस्य अनुकरणं कर्तुं प्रेरिताः

व्यापारस्य उत्कृष्टतायाः परं झू बङ्गरुः उल्लेखनीयस्य परोपकारीपद्धतेः समर्थनं कृतवान् । सः द्वौ कोषौ स्थापितवान् – “श्रमिकस्य कठिन उद्धारकोषः” “सुवर्णशरदस्य छात्रवृत्तिः” च, येन आवश्यकतावशात् जनानां कल्याणस्य यथार्थचिन्ता प्रदर्शिता तस्य प्रयत्नाः प्रत्यक्षतया ४००० तः अधिकाः कार्यरताः परिवाराः लाभान्विताः, १७०० आहतसैनिककर्मचारिणां तेषां परिवाराणां च साहाय्यं कृतवन्तः, दूरस्थक्षेत्रेषु निवसन्तः बालकाः, सहायतायाः आवश्यकतां विद्यमानाः दिग्गजाः च इत्यादीनां अन्येषां असंख्यानां योग्यानां व्यक्तिनां समर्थनं च कृतवान्

तस्य कम्पनीयाः सामाजिकदायित्वप्रतिबद्धता एतेभ्यः उपक्रमेभ्यः परं गता । संस्था निःशुल्करक्तदान-अभियानस्य आयोजनं, बेरोजगारानां कृते व्यावसायिक-प्रशिक्षणस्य आतिथ्यं च इत्यादिषु सामुदायिक-सङ्गति-कार्यक्रमेषु सक्रियरूपेण भागं गृहीतवती सः सर्वकारीयविभागैः सह दृढसम्बन्धं स्थापितवान्, तस्य व्यापारसञ्चालनं नैतिककानूनीमानकानां पालनम् इति सुनिश्चितवान् । एतेन प्रतिबद्धतायाः कारणात् "प्रथमश्रेणीपक्षशाखा" "उत्कृष्टसामाजिकनागरिकः" इत्यादिभ्यः विविधसंस्थाभ्यः अधिकारिभ्यः च अनेकाः प्रशंसाः प्राप्ताः ।

कम्पनीयाः दिग्गजानां प्रति समर्पणं नेतृत्वभूमिकाभ्यः परं विस्तृतम् आसीत् । कार्यबलं स्वयंसेवी अवसरानां माध्यमेन सैन्यसमुदायस्य समर्थनस्य उपायान् सक्रियरूपेण अन्विषत् । एषा प्रतिबद्धता संस्थायाः अन्तः प्रबलं मित्रतायाः भावनां पोषयति स्म, अतः अधिकं सफलतां प्राप्तुं तेषां दृढनिश्चयं च प्रेरितवती ।

स्वयात्रायाः प्रेरितः झू बङ्गरुः अधुना उदाहरणेन नेतृत्वं करोति, यस्य उद्देश्यं जीवनस्य सर्वेभ्यः वर्गेभ्यः अधिकान् व्यक्तिभ्यः सेवां नवीनतां च आलिंगयितुं प्रेरयितुं वर्तते। सः न केवलं स्वस्य अपितु समग्रसमाजस्य अपि मूल्यं निर्मातुं विश्वसिति, देशस्य जनानां च उज्ज्वलं भविष्यं सुनिश्चितं करोति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन