한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संशोधनेन चिरकालात् ज्ञातं यत् जरा केवलं क्रमिकक्षयात् अधिकं भवति । अस्मिन् कोशिकानां अन्तः एव जटिलप्रक्रियाः सन्ति, यकृत् इत्यादयः अङ्गाः त्वरितक्षयस्य सम्मुखीभवन्ति । स्विट्ज़र्ल्याण्ड्-देशस्य विश्वविद्यालयस्य, बर्न्-नगरस्य अस्पतालस्य च दलेन अद्यैव एकं रोचकं आविष्कारं कृतम् । ते वृद्धावस्थायाः आरम्भे अ-कोडिंग्-प्रदेशेषु डीएनए-उत्परिवर्तनस्य भूमिकायाः अन्वेषणार्थं मूषकस्य आदर्शस्य उपयोगं कृतवन्तः ।
अस्माकं dna इत्यस्य एते "जंक"-खण्डाः प्रायः नकारात्मकं ध्यानं प्राप्नुवन्ति, परन्तु जीन-अभिव्यक्ति-नियन्त्रणे ते महत्त्वपूर्णां भूमिकां निर्वहन्ति । यदा एते नियामकप्रदेशाः उत्परिवर्तनानि आश्रयन्ति – सूक्ष्मदोषाः ये जीनानां अभिव्यक्तयः कथं कदा च भवन्ति इति प्रभावं कर्तुं शक्नुवन्ति – तदा गहनपरिणामेन सह कोशिकीयप्रक्रियाः क्षिप्तुं शक्नोति
तेषां अध्ययनं यकृत् इति जटिलं अङ्गं विषाणां छाननं प्रोटीनस्य उत्पादनं च कर्तुं उत्तरदायी इति विषये केन्द्रितम् आसीत् । शोधकर्तारः ज्ञातवन्तः यत् वृद्धकोशिकासु अ-कोडिंग्-डीएनए-उत्परिवर्तनानि सञ्चयन्ति । एषः सञ्चयः कोशिकायाः स्वस्य मरम्मततन्त्रस्य अतिप्रतिक्रियां प्रेरयति, येन "प्रतिकृतितनावः" तदनन्तरं कोशिकीयविकारः च भवति, अन्ततः यकृत् कथं पुनर्जन्म भवति इति प्रभावितं करोति
वृद्धत्वस्य विषये एकः नवीनः अन्वेषणः : यकृत्कोशिकाभ्यः मानवशरीरपर्यन्तंनिष्कर्षेषु वृद्धत्वस्य विषये, अङ्गक्षयस्य मूलकारणानां विषये च प्रेरणादायकाः प्रश्नाः उत्पद्यन्ते । यदि एतेषु गैर-कोडिंग्-प्रदेशेषु उत्परिवर्तनं प्रत्यक्षतया प्रतिकृति-काले कोशिका-विकारस्य योगदानं करोति – एषा प्रक्रिया ऊतक-पुनर्जन्मार्थं महत्त्वपूर्णा अस्ति - तर्हि एतत् अवगन्तुं प्रमुखं कारकं भवितुम् अर्हति यत् केचन अङ्गाः अन्येभ्यः अपेक्षया शीघ्रं किमर्थं वृद्धाः भवन्ति
यकृत् वृक्क इत्यादयः केचन अङ्गाः अन्येभ्यः अपेक्षया किमर्थं जराग्रस्ताः भवन्ति । एतेषां उत्परिवर्तनानां प्रति कोशिकानां प्रतिक्रियायाः उत्तरं भवितुं शक्नोति । मन्दकोशिकापरिवर्तनस्य, सुप्तावस्थायाः च क्षमतायाः कृते प्रसिद्धः यकृत् अ-कोडिंग्-डीएनए-मध्ये सञ्चितदोषाणां कारणेन तनावस्य वृद्धिं अनुभवति एतेन कोशिकीयविकारस्य झरनाप्रभावः भवति, यस्य पराकाष्ठा अवलोकितानां ऊतकक्षयस्य भवति ।
अग्रे गन्तुं एकः मार्गः : वृद्धावस्थायाः निवारणाय गैर-कोडिंग्-डीएनए-लक्ष्यीकरणम्दलस्य आविष्कारः नूतनानां चिकित्सामार्गाणां मार्गं प्रशस्तं करोति ये एतेषां वृद्धावस्थायाः गुप्तचालकानाम् लक्ष्यं कर्तुं शक्नुवन्ति। एते उत्परिवर्तनानि कोशिकाकार्यं प्रतिकृतितनावं च कथं प्रभावितयन्ति इति अवगत्य शोधकर्तारः लक्षितचिकित्साविधिं विकसितुं शक्नुवन्ति स्म यस्य उद्देश्यं भवति यत् एतस्य क्षतिस्य न्यूनीकरणं वा विपर्ययः अपि भवति
परन्तु वृद्धावस्थायाः जटिलतानां मार्गदर्शनं सुलभं कार्यं नास्ति । कोशिकीयवृद्धौ अ-कोडिंग्-डीएनए-भूमिकायाः जटिलतायाः अन्वेषणार्थं अधिकं शोधस्य आवश्यकता भविष्यति ।