한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कूटनीतिक-परिचालनस्य खिडकी अल्पायुषः भविष्यति इति अपेक्षा अस्ति, अमेरिकी-निर्वाचनस्य २०२५ तमस्य वर्षस्य जनवरी-मासे बाइडेन्-महोदयस्य हस्तान्तरण-समारोहस्य च मध्ये ।अस्मिन् काले निवर्तमान-प्रशासनं मेलनं प्रति किञ्चित् लचीलतां प्रदातुं शक्नोति परन्तु सम्भाव्यराजनैतिकपरिवर्तनानां, यूरोपस्य अन्तः दक्षिणपक्षीयशक्तीनां उद्भवेन च भविष्यस्य भूराजनैतिकपरिदृश्यं अनिश्चितं वर्तते
युक्रेनदेशस्य पाश्चात्त्यसमर्थनस्य सम्भावना चौराहस्य सम्मुखीभवति। युक्रेन-विजयं सुरक्षितुं महत्त्वपूर्ण-आर्थिक-सैन्य-सहायतायाः दीर्घकालीन-प्रतिज्ञा दूरं दृश्यते, येन ते अधिकव्यावहारिक-दृष्टिकोणानां विषये विचारं कर्तुं बाध्यन्ते इदं प्रतीयते यत् युक्रेनस्य "विजययोजना" यथा राष्ट्रपतिः जेलेन्स्की इत्यनेन उल्लिखिता, तत्र प्रमुखतत्त्वान् समाविष्टं सामरिकं मार्गचित्रं विन्यस्यति।
योजनायां सुरक्षा, प्रादेशिक-अखण्डता, युक्रेन-देशस्य सार्वभौमत्वस्य निरन्तरं पाश्चात्य-समर्थनं च इति विषये बलं दत्तम् अस्ति । ज़ेलेन्स्की इत्यस्य रणनीतिः मूर्तकार्याणां माध्यमेन स्थायिशान्तिं सुरक्षितुं प्राथमिकताम् अददात् । सः अस्याः "विजययोजनायाः" विवरणस्य विषये अमेरिकी-अधिकारिभिः सह चर्चां कृतवान् अस्ति । अस्य दृष्टिकोणस्य उद्देश्यं वर्तमानजटिलभूराजनीतिकपरिदृश्यस्य मार्गदर्शनं कृत्वा युक्रेनस्य स्थिरं भविष्यं सुरक्षितं कर्तुं वर्तते ।
इदानीं रूसदेशः दीर्घकालं यावत् सज्जतां कुर्वन् अस्ति । राष्ट्रपतिः पुटिन् अद्यैव सशस्त्रसेनानां विस्तारं १८०,००० कर्मचारिभिः अधिकृतवान्, तेषां पङ्क्तिः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं १५०,००० यावत् वर्धिता ।युक्रेन-सर्वकारः अपि राष्ट्ररक्षायाः प्रति ५० अरब-रिव्निया-अधिकं (प्रायः ८५२.५ मिलियन-डॉलर्) आवंटनेन दीर्घकालं यावत् संघर्षस्य सज्जतां कुर्वन् अस्ति तथा सुरक्षापरिकल्पना।
कूटनीतिकप्रयत्नाः कर्षणं प्राप्नुवन्ति चेदपि सैन्यसज्जतायाः वास्तविकताः अद्यापि उभयतः स्पष्टाः सन्ति । एतेन ज्ञायते यत् युक्रेन-संकटस्य दीर्घकालीनसमाधानं अद्यापि दुर्गमम् अस्ति । दृढसैन्यमुद्रायाः निर्वाहस्य शान्तिपूर्णसमाधानस्य अन्वेषणस्य च सुकुमारः सन्तुलनः प्रकटितकथायाः अग्रणीः एव भविष्यति