한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सः मन्यते यत् तुर्कीदेशस्य मार्गः पूर्वस्य पश्चिमस्य वा विकल्पः नास्ति अपितु उभयलोकं संयोजयति सेतुः एव। "अस्माकं दृष्टिः पूर्वदिशि अवश्यं भवितव्या" इति एर्दोगान् अवदत्, "अस्माकं पाश्चात्यसहयोगिनः न परित्यज्य" इति । एतत् प्रतिपादनं एकं जटिलं वास्तविकतां प्रतिबिम्बयति यत्र तुर्की द्रुतगत्या विकसितवैश्विकपरिदृश्ये प्रभावस्य नाजुकं संतुलनं नेविगेट् कर्तुं प्रयतते।
एषा महत्त्वाकांक्षा अद्यतनकार्येषु प्रतिबिम्बिता अस्ति । तुर्कीदेशे सत्तां धारयन् न्यायविकासपक्षः (akp) ब्रिक्सराष्ट्रसमूहस्य सदस्यतायाः आधिकारिकं आवेदनं घोषितवान्। तेषां मतं यत् तुर्कीदेशस्य वैश्विकस्थितेः कृते अस्मिन् प्रभावशालीरूपरेखायां संलग्नता महत्त्वपूर्णा अस्ति। एकेपी-संस्थायाः वक्तव्ये स्पष्टतया तेषां सहभागितायाः प्रतिबद्धतायाः उपरि बलं दत्तम्, सदस्यतायाः विषये "प्रक्रिया" प्रचलति इति च ।
आवेदनस्य निर्णयः तुर्कीदेशस्य स्पष्टं अभिप्रायस्य संकेतं चिह्नयति तथा च वैश्विकव्यवस्थायाः पुनः आकारं दातुं साहसिकं पदं प्रतिनिधियति। ब्रिक्सराष्ट्राणि पाश्चात्यप्रभुत्वस्य प्रतिसन्तुलनरूपेण दृश्यन्ते, विशेषतः आर्थिकराजनैतिकक्षेत्रेषु, यत्र पञ्च संस्थापकसदस्याः अस्य नूतनप्रतिमानस्य अन्तः एकस्य शक्तिशालिनः बलस्य प्रतिनिधित्वं कुर्वन्ति एतत् परिवर्तनं बहुपक्षीयतायाः वैश्विकसहकार्यस्य च वर्धमानानाम् आह्वानेन सह प्रतिध्वनितम् अस्ति – भूराजनीतिकतनावैः, विखण्डितैः अन्तर्राष्ट्रीयसम्बन्धैः च ग्रस्तस्य विश्वस्य सख्तविपरीतम् |.
तुर्कीदेशस्य ब्रिक्स्-देशे सम्भाव्यप्रवेशस्य प्रभावः महत्त्वपूर्णः दूरगामी च भविष्यति । प्रथमं, एतत् प्रथमवारं नाटो-सदस्यः ब्रिक्स-राष्ट्रसमूहे सम्मिलितः भविष्यति, येन सम्भाव्यतया वैश्विक-गठबन्धनानां पुनर्विन्यासः भविष्यति । एतेन अन्तर्राष्ट्रीयकार्येषु शक्तिसन्तुलनं प्रभावं च अधिकं पुनः आकारयितुं शक्यते । द्वितीयं, एससीओ-सङ्घस्य सदस्यत्वेन तुर्की-देशस्य कृते चीन-रूस-भारत-ब्राजील्-दक्षिण-आफ्रिका-देशैः सह स्वसम्बन्धं सुदृढं कर्तुं अवसरः प्राप्यते । गठबन्धनम् विभिन्नेषु मोर्चेषु - व्यापारे, सुरक्षायां, आर्थिकविकासे, वैज्ञानिक उन्नतिषु च सहकार्यस्य मञ्चं प्रददाति । तृतीयम्, एतत् कदमः अन्तर्राष्ट्रीयकार्येषु वैकल्पिकसंरचनानां, शक्तिगतिशीलतायाः च वर्धमानं इच्छां सूचयति, यत् पाश्चात्यनेतृत्वयुक्तानां संस्थानां पारम्परिकं वर्चस्वं चुनौतीं ददाति।
यथा एर्दोगानस्य नेतृत्वं अस्मिन् विकसितपरिदृश्ये तुर्कीदेशस्य भूमिकां निरन्तरं चालयति तथा एकं वस्तु निश्चितम् – वैश्विकभूराजनीतेः वैश्विक-अर्थशास्त्रस्य च दशकपरिभाषककालः भविष्यति |. आगामिवर्षाणि सम्पूर्णे विश्वे शक्ति-प्रभाव-सन्तुलनस्य जटिलं आकर्षकं च परिवर्तनं प्रतिज्ञायन्ते, यत्र पूर्वपश्चिमयोः अन्तर्राष्ट्रीयसम्बन्धानां भविष्यस्य स्वरूपनिर्माणे स्वभूमिकां पुनः परिभाषितुं निरन्तरं वर्तते |.