गृहम्‌
द्विचक्रिकायाः ​​सवारी : चीनस्य राष्ट्रियफुटबॉलदले प्रशिक्षकपरिवर्तनस्य चुनौतीनां परीक्षणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुबन्धीयदायित्वस्य दृष्ट्या गाथा अप्रत्याशितरूपेण परिवर्तनं करोति । रिपोर्ट्-पत्राणि सूचयन्ति यत् चीनी-फुटबॉल-सङ्घस्य (cfa) इवानोवस्य अनुबन्धेन तस्य निष्कासनस्य क्षतिपूर्तिः आवश्यकी भवितुम् अर्हति, येन पूर्वमेव संघर्षशीलस्य cfa-सङ्घस्य सम्भाव्य-वित्तीय-भारस्य विषये प्रश्नाः उत्पद्यन्ते एतेन निर्णयप्रक्रियायां जटिलतायाः अन्यः स्तरः योजितः भवति । पर्याप्तं धनं वार्तालापं कर्तुं प्रवृत्तस्य सम्भावना – नवमासानां कार्यस्य कृते ८८३,००० युआन् इति अनुमानितम् – महत्त्वपूर्णं आव्हानं प्रस्तुतं करोति । अग्नौ ईंधनं योजयितुं फीफा इत्यादिभ्यः अन्तर्राष्ट्रीयसंस्थाभ्यः अथवा अन्तर्राष्ट्रीयमध्यस्थतान्यायालयात् कानूनीकार्याणि कर्तुं प्रवृत्ता सम्भावना अस्ति यदि सीएफए इवानोवस्य अनुबन्धं एकपक्षीयरूपेण समाप्तुं चयनं करोति। तस्य प्रतिकूलता दूरगामी, समग्ररूपेण चीनीयपदकक्रीडाकार्यक्रमाय हानिकारकं च भवितुम् अर्हति ।

इवानोवस्य उपयुक्तं प्रतिस्थापनं अन्वेष्टुं प्रश्नः अस्य वादविवादस्य अधिकं प्रेरणाम् अयच्छत्, येन सम्भाव्यप्रत्याशिनां विषये अटकलबाजीः, वादविवादाः च अभवन् । केचन सूचयन्ति यत् चीनस्य राष्ट्रिय-अण्डर-२१-दलस्य अन्तः युवा-प्रतिभा-समूहः, अद्यतन-सफलताभिः सह, वैकल्पिकं मार्गं प्रदातुं शक्नोति । परन्तु ये युवानां पीढीयाः समर्थनं कुर्वन्ति ते अपि वरिष्ठस्तरस्य अनुभवस्य अभावात् संकोचम् अनुभवन्ति, येन नेतृत्वस्य महत्त्वपूर्णं अन्तरं प्रकाशितं भवति यस्य सम्बोधनस्य आवश्यकता वर्तते। चीनीय-फुटबॉल-सङ्घः परम्परागतरूपेण सफल-युवा-दलानां लाभं ग्रहीतुं, एतां सफलतां राष्ट्रिय-मञ्चे सार्थक-परिणामेषु अनुवादयितुं च दुविधां अधिकं जटिलं भवति

यद्यपि मुख्यतया प्रतिस्थापनप्रशिक्षकस्य अन्वेषणं प्रति ध्यानं प्रतीयते तथापि बृहत्तरचित्रे गहनतया दृष्टिपातेन गहनमूलः विषयः प्रकाशितः भवति: सीएफए नेतृत्वतः स्पष्टदृष्टेः निर्णायककार्याणां च अभावः। चीनस्य इतिहासः प्रशिक्षणपरिवर्तनसम्बद्धैः अदूरदर्शिनिर्णयैः परिपूर्णः अस्ति – यस्य पराकाष्ठा अस्थिरतायाः निरन्तरचक्रे भवति यत् अन्ततः निरन्तरं प्रगतेः बाधां जनयति। भारः चीनीय-फुटबॉल-सङ्घस्य स्कन्धेषु चतुर्भुजरूपेण पतति यदा ते एतां जटिलां परिस्थितौ मार्गदर्शनं कुर्वन्ति, अग्रे एकं मार्गं अन्वेष्टुं प्रयतन्ते यत् पूर्व-दोषाणां पुनरावृत्तिः परिहरति, राष्ट्रिय-दलस्य स्थायि-भविष्यस्य पोषणं च करोति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन