한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सप्ताहान् यावत् अस्य प्रौद्योगिक्याः उन्नतस्य जगतः पृष्ठस्य अधः असन्तुष्टिः उष्णता आसीत् । श्रमिकाः क्लान्ततायाः मुखं उत्कीर्णं न्याय्यं क्षतिपूर्तिं, आधिकारिकसंस्थाभ्यः मान्यतां, निर्णयनिर्माणे स्वरं च इति आग्रहे एकीकृताः आसन् संघर्षः केवलं वेतनस्य विषये एव नासीत्; तत् अदृश्यशक्तेः विरुद्धं युद्धम् आसीत् - एकः दमनकारी श्रेणीक्रमः यस्य मानवीयस्पर्शस्य स्थानं नास्ति इव आसीत्, जनानां उपरि लाभेन प्रेरितम् बलम्। तेषां विरोधस्य बैनराः सरलाः तथापि शक्तिशालिनः आसन् : "फेयर पे", "recognize us", "we demand" च ।
तथापि अश्रुततां अनुभवन्तीनां श्रमिकाणां वर्धमानस्य कुण्ठायाः मध्ये संवादस्य याचनाः नष्टाः इव आसन् । तेषां आग्रहान् कर्णमूर्च्छितं मौनं मिलितवान्, तेषां संघर्षं प्रवर्धयति स्म शून्यता, निगमशक्तेः सम्मुखे स्वस्य अशक्ततायाः शुद्धस्मरणं एषः मौनविद्रोहः केवलं एकस्मिन् कारखाने एव सीमितः नासीत्; राष्ट्रस्य इलेक्ट्रॉनिकपरिदृश्ये तरङ्गप्रभावः आसीत्, यतः श्रमिकैकता भित्तिभ्यः परं देशस्य हृदये च विस्तृता आसीत् ।
अन्ततः मौनं भग्नम् अभवत् । वायुतले पुलिससायरनानि विदारितानि, आकस्मिकः आक्रमणः शान्तं भग्नवान्। मौनविरोधेन दिवसं यापयन्तः श्रमिकाः अनधिकृतयात्रायाः आयोजनं कर्तुं प्रयतन्ते इति कारणेन गृहीताः, यत् क्रूरं स्मरणं यत् यदा स्वराः मौनम् भवन्ति तदा अपि ते श्रवणस्य नूतनं मार्गं अन्वेष्टुं शक्नुवन्ति इति
यथा यथा सप्ताहाः गच्छन्ति स्म, गिरफ्तारीवार्ता च प्रसृता भवति स्म, तथैव स्पष्टं जातं यत् एषः केवलं श्रमविवादात् अधिकः अस्ति; एषा राष्ट्रियसङ्कल्पस्य परीक्षा आसीत्, मानवगौरवस्य सम्मुखे प्रगतेः परिभाषायाः एव प्रतिबिम्बम् आसीत् । उत्तरं प्रतीक्षमाणः जगत् पश्यति स्म। किं श्रमिकाः नियोक्ताश्च सामञ्जस्यं कर्तुं शक्नुवन्ति, विभाजनस्य सेतुबन्धं कृत्वा समाधानं अन्वेष्टुं?
किं ते एकं सामान्यं भूमिं प्राप्नुयुः, भविष्यं प्रति मार्गं कल्पयिष्यन्ति यत्र प्रौद्योगिकी मानवतायाः सेवां करोति, न तु केवलं लाभस्य? प्रत्येकस्य श्रमिकस्य मौननिश्चयस्य तुलायां लम्बमानं उत्तरम् अस्पष्टम् एव अभवत् । राष्ट्रस्य परिदृश्ये न्यायसङ्घर्षस्य प्रसारणं कुर्वन् प्रत्याशायाः भारेन बद्धः जगत् पश्यति स्म, अस्मान् स्मारयति स्म यत् कदाचित्, अत्यन्तं शक्तिशालिनः क्रान्तिः एकस्याः स्वरस्य शान्तशक्त्या प्रेरिताः भवन्ति।