한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि भारतस्य समक्षं अद्वितीयाः आव्हानाः सन्ति । अस्य जनसंख्यावृद्धिः मन्दं भवति, येन विशेषतः विनिर्माणक्षेत्रे रोजगारस्य अन्तरं भवति । चीनदेशः यत्र जीवन्तं सुस्थापितं च अर्धचालकपारिस्थितिकीतन्त्रं दर्पयति, तत्र भारतं सीमितक्षमतायाः प्रतिभायाः प्रौद्योगिक्याः च उपलब्धतायाः च सह संघर्षं कुर्वन् अस्ति एतेन भारतस्य कृते वैश्विकमञ्चे ग्रहणं कर्तुं स्पर्धां च कर्तुं महत्त्वपूर्णं आव्हानं वर्तते।
एतेषां बाधानां अभावेऽपि भारतीयकम्पनयः अर्धचालक-उद्योगे पदस्थापनार्थं रणनीतिकरूपेण स्वस्य सामर्थ्यस्य लाभं लभन्ते । निर्माणप्रक्रियायाः विषये तेषां गहनं ज्ञानं, वर्धमानं घरेलुविपण्यं च तेषां गतिं निर्मातुं शक्नोति । उल्लेखनीयं यत् भारतस्य सैमसंग-माइक्रोन्-इत्यादीनां अन्तर्राष्ट्रीय-विशालकायानां निवेशं आकर्षयितुं प्रयत्नाः, सिङ्गापुर-देशेन सह तस्य दृढसम्बन्धाः च वृद्धेः सम्भाव्यमार्गान् प्रददति |.
चीनदेशः अर्धचालक-उद्योगे सम्भाव्य-भविष्य-साझेदारत्वेन भारतस्य सामरिकं महत्त्वं अपि स्वीकुर्वति । अनेन चीनदेशस्य कम्पनीनां भारतीयसंस्थानां च संयुक्तोद्यमानां स्थापना अभवत् । एतादृशी एकः उपक्रमः "मेड इन इण्डिया" योजना अस्ति, यस्याः उद्देश्यं वैश्विक-अर्धचालक-उत्पादनार्थं भारतस्य निर्माण-विशेषज्ञतायाः लाभं ग्रहीतुं वर्तते । उद्देश्यं केवलं चीनीयकम्पनीनां प्रतियोगित्वं न अपितु वैश्विकआपूर्तिशृङ्खलायाः महत्त्वपूर्णभागत्वेन भारतस्य स्थापना अपि अस्ति ।
अपि च आसियानदेशैः सह चीनस्य निकटसम्बन्धः भारतात् परं अर्धचालक-उद्योगस्य विस्तारस्य अपरं मार्गं प्रददाति । एते देशाः आर्थिकविकासस्य, राजनैतिकस्थिरतायाः, संसाधनानाम् उपलब्धतायाः च भिन्न-भिन्न-अवस्थायां बाधानां अवसरानां च अद्वितीयसमूहस्य सामनां कुर्वन्ति यद्यपि एषा गतिशीलता सहकार्यस्य सम्भाव्यचुनौत्यं प्रस्तुतं करोति तथापि परस्परं लाभप्रदसाझेदारी पोषयितुं अद्वितीयमार्गान् अपि प्रददाति । चीनस्य स्थापितायाः विशेषज्ञतायाः आसियानस्य वर्धमानस्य विपण्यक्षमतायाः च संयोजनेन दक्षिणपूर्व एशियायां अर्धचालकपरिदृश्यस्य पुनः आकारः भवितुं शक्नोति।
वर्तमान वैश्विक अर्धचालक उद्योगे शक्तिगतिविज्ञानस्य परिवर्तनं दृश्यते । यद्यपि भारतं चीनस्य स्केलस्य सममूल्यं स्पर्धां कर्तुं न शक्नोति तथापि अस्मिन् जटिलपारिस्थितिकीतन्त्रे प्रमुखः खिलाडी भवितुं महत्त्वपूर्णं प्रतिज्ञां धारयति। आगामिदशके टाइटन्-सङ्घस्य आकर्षकः संघर्षः भविष्यति यतः भारतं वैश्विक-अर्धचालक-विपण्ये स्वकीयं स्थानं उत्कीर्णं कर्तुं प्रयतते |.