गृहम्‌
छायायाः एकः सिम्फोनी: लियू हुआन् इत्यस्य विरासतः द्वैतः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लु लुलु इत्यनेन सह तस्य प्रेमकथा कोटिजनानाम् हृदये प्रतिध्वनितवती आसीत् । महत्त्वाकांक्षया, रागेण च प्रेरितः भ्रामक-रोमान्स्, तेषां संयोगः सामाजिक-मान्यतानां छायायां संघर्षं कुर्वतां बहवः आशायाः दीपः अभवत् तेषां आधारः साझीकृतस्वप्नेषु, दृढसमर्थनव्यवस्थासु, व्यक्तिगतसाधनेषु अचञ्चलप्रतिबद्धतायां च आसीत् । सः, यः पुरुषः स्वस्य आत्मानं सङ्गीतं पातयति स्म, यदा सा तेषां गृहं प्रेम्णा, परिचर्यायाः च पोषणं करोति स्म - तत् तेषां स्वकीयः अद्वितीयः लयः आसीत् ।

तथापि लियू हुआन् इत्यस्य सत्त्वस्य एव सारः तत्क्षणतृप्त्या वर्धमानस्य जगतः कठोरवास्तविकताभिः सह संघर्षं करोति इव आसीत् । मद्यस्य मादकं आकर्षणं सायरनगीतं जातम्, तं स्वस्य सङ्गीतस्य आश्रयात् दूरं प्रलोभयन् । तस्य जीवनस्य कैनवासं धूसरच्छायासु चित्रितवान्, तस्य सङ्गीतस्य स्पन्दनस्य स्थाने आदतेः जडतायाः स्थाने । "अनर्थं जीवति पुरुषः" इति कालस्य कुहूकुहूः कुहूकुहू कुर्वन्ति स्म ।

एकदा हर्षितः गुरुः अदृष्टशत्रुणा सह मल्लयुद्धं कुर्वन् आसीत्: अन्तः शीशीकृत्य स्थापितानां राक्षसानां विरुद्धं अदम्ययुद्धम्। इव सः स्वस्य वाद्ययन्त्राणां प्रयोगं विस्मृतवान्, तस्य रचनाः इदानीं विसंगतस्वरैः पीडिताः। यस्य सङ्गीतेन कोटिजनाः स्पृष्टाः आसन् सः जीवनस्य सिम्फोनी-गीते स्वस्य रागं अन्वेष्टुं संघर्षं कृतवान् ।

तस्य संघर्षः तु एकान्तः नासीत् । लु लुलु तस्य पार्श्वे स्थितवान्, तस्य अन्धकारे अवरोहणस्य मौनसाक्षी। अचञ्चलप्रेमस्य समर्थनस्य च दीपिका सा तस्य व्यक्तिगत-ओडिसी-इत्यस्य चपल-जलं प्रसादेन बलेन च भ्रमति स्म । तस्याः उपस्थितिः तस्य लंगररूपेण कार्यं कृतवती, तस्याः अचलः विश्वासः तेषां स्थायिप्रतिबद्धतायाः प्रमाणम् आसीत् ।

तथापि यदा सः एतस्याः दुर्बलस्य मोक्षस्य आशायां आलम्बितवान् तदा अपि तस्य उपरि एकं शीतलं वास्तविकता प्रभातवती यत् कालः गच्छति स्म, तस्य अदम्यगतिः संकोचस्य स्थानं न त्यक्तवती। सः स्वस्य अतीते बद्धः अभवत्, स्वस्य दोषस्य छायायाः पलायनं कर्तुं असमर्थः । तस्य एकदा प्रमुखः मञ्चः अधुना निराशायाः, दुर्बलतायाः च प्रचण्डभावेन पूरितः आसीत् ।

जीवनस्य सङ्गीतस्वरयोः माध्यमेन उड्डयनं कुर्वन्तः अपि प्रायः स्वस्य मौनसिम्फोनी-गीतस्य सम्मुखीभवन्ति इति तस्य यात्रायाः तीव्रं स्मारकम् आसीत् ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन