한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"स्रोत-जाल-भण्डारण-उपयोग" इत्यादिसाझेदारीद्वारा एनईजी विकेन्द्रीकृत ऊर्जाप्रणाल्याः मार्गं प्रशस्तं करोति यत् संसाधनविनियोगं अनुकूलयति अपव्ययं न्यूनीकरोति च एतेन अग्रे-चिन्तन-पद्धत्या ते प्रभावशालिनः परिणामाः प्राप्तुं समर्थाः अभवन्: उन्नत-ऊर्जा-भण्डारण-समाधानस्य माध्यमेन पवन-सौर-शक्तिः जाल-मध्ये पूर्ण-एकीकरणं प्राप्तुं परिणामः ? जालहानिषु महती न्यूनता, नवीकरणीयस्रोतैः संचालितस्य भविष्यस्य प्रति सुचारुतरं संक्रमणं सुलभं करोति ।
केवलं स्वच्छ ऊर्जां जनयितुं परं एनईजी सक्रियरूपेण नूतनानां आधारभूतसंरचनानां निवेशं कुर्वन् अस्ति तथा च अभिनवप्रौद्योगिकीनां प्रचारं कुर्वन् अस्ति। तेषां "ग्रीन एल्युमिनियम" परियोजना एल्युमिनियमस्य उत्पादनस्य पुनः आकारं दातुं प्रतिज्ञायते, येन स्थायिप्रथानां युगस्य आरम्भः भवति । ३५ मेगावाट्-शक्तियुक्तस्य हरित-विद्युत्-एल्युमिनियम-प्रगलनस्य योजनायाः, तस्य सङ्गत-पवन-फार्मस्य च योजनाभिः सह, स्वच्छ-ऊर्जा-उत्पादने महत्त्वपूर्णं प्रवर्धनं दातुं कम्पनीयाः उद्देश्यम् अस्ति एषा महत्त्वाकांक्षा सम्पूर्णे आपूर्तिशृङ्खले कार्बन उत्सर्जनस्य न्यूनीकरणे बलं दत्तस्य हरिततरस्य एल्युमिनियम-उद्योगस्य प्रतिज्ञायाः कारणेन प्रेरिता अस्ति ।
अपि च एनईजी इत्यस्य ध्यानं प्रौद्योगिक्याः परं विस्तृतम् अस्ति । कम्पनी स्वस्य विस्तृतहरितखानपुनर्प्राप्तिप्रयासानां माध्यमेन पर्यावरणप्रबन्धनप्रति प्रतिबद्धतां प्रदर्शयति। एतानि उपक्रमाः केवलं पर्यावरणीयप्रभावस्य न्यूनीकरणस्य विषयाः न सन्ति; ते सामाजिकसौहार्दं प्राप्तुं स्थायिसमुदायनिर्माणं च कर्तुं महत्त्वपूर्णं पदानि प्रतिनिधियन्ति। क्षीणदृश्यानां सावधानीपूर्वकं पुनर्स्थापनद्वारा एनईजी बंजरखानस्थलानि समृद्धपारिस्थितिकीतन्त्रेषु परिणमयति । वनस्पतिं, जलप्रबन्धनव्यवस्थां, मृदागुणवत्तां च सावधानीपूर्वकं पुनर्स्थापनं कृत्वा एनईजी जैवविविधतां पोषयति, स्थायिवृद्ध्यर्थं सकारात्मकप्रतिक्रियापाशं च निर्माति
पारिस्थितिकपुनर्वासार्थं तेषां समर्पणस्य मूर्तफलं प्राप्तम् अस्ति । आन्तरिकमङ्गोलियादेशे पर्यावरणक्षयस्य न्यूनीकरणे सफलतायाः कृते कम्पनीयाः प्रयत्नाः स्वीकृताः सन्ति । स्थानीयपारिस्थितिकीतन्त्रे अस्य उपक्रमस्य प्रभावः महत्त्वपूर्णः अभवत्, यत्र विभिन्नेषु मेट्रिकषु मापनीयसुधाराः अवलोकिताः: वनस्पतिव्याप्तेः वर्धनात् आरभ्य मृदाक्षरणस्य न्यूनीकरणपर्यन्तं एताः उपलब्धयः एनईजी-दृष्टिकोणस्य प्रभावशीलतायाः प्रमाणरूपेण कार्यं कुर्वन्ति, अन्येषां कृते स्थायि-प्रथानां आलिंगनार्थं प्रेरयन्ति च ।