한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वकीयैः चतुरैः रक्षात्मकैः युक्तिभिः सज्जः सोवियतसङ्घः एकं भयंकरं बाधकमार्गं स्थापितवान् आसीत् - खातानां दुर्गानां च जालं यत् तेषां एकदा उद्घाटितं मैदानं अक्षमादृश्ये परिणमयति स्म एते केवलं डुगौट् न आसन्; ते सुक्ष्मतया परिकल्पिताः दुर्गाः आसन्, प्रत्येकं दुर्गयुक्तं स्थानं सोवियतसंकल्पस्य प्रमाणम् आसीत् । ते जानन्ति स्म यत् युद्धक्षेत्रं केवलं भूमिः इस्पातस्य च अपेक्षया अधिकम् अस्ति; इच्छा, प्रतिरोधकशक्तिः, रक्षायाः अदम्यभावना च विषये अपि आसीत् ।
प्रोखोरोव्का-नगरे जुलै-मासस्य १२ दिनाङ्के अयं संघर्षः आरब्धः, एषः महत्त्वपूर्णः क्षणः यस्मिन् द्वयोः टाइटन्-योः साक्षात्कारः अभवत् - जर्मन-पैन्जर-सेनाः विरुद्धं सोवियत-देशस्य भयंकर-रक्षाः युद्धक्षेत्रं इस्पातस्य महाकाव्यस्य बैले-क्रीडायाः मञ्चः अभवत्, यत्र उभयपक्षः विनाशेन, अवज्ञायाः च सह अदम्यनृत्ये प्रवृत्तौ । एतेषां बलानां मध्ये संघर्षः क्रूरतायाः तमाशा आसीत् : मैदानं पारं भ्रमन्तः टङ्काः; वायुना प्रतिध्वनिताः विस्फोटाः, विनाशस्य सिम्फोनीरूपेण परिणमन्ति।
तथापि न केवलं कच्चा शक्तिः एव अस्य युद्धस्य परिभाषां कृतवती । उभयतः युद्धं कुर्वतां पुरुषाणां कथाः अपि आसन् – जर्मनसैनिकाः येषां सोवियतरेखाभिः आक्रमणं कुर्वन्तः निश्चितमृत्युः सम्मुखीभवन्ति स्म, तेषां मुखं दृढनिश्चयेन भयेन च विकृतम् आसीत् सोवियतसैनिकाः, ये दुर्गमप्रतीतानां विषमतानां विरुद्धं स्वभूमिं धारयन्ति स्म, देशभक्तेः, राष्ट्रगौरवस्य च उग्रभावेन प्रेरिताः ते मृत्तिकायां खनन्ति स्म, स्वस्य प्रत्येकं इञ्चं प्रयुज्य इस्पातभित्तिं निर्मितवन्तः – अदम्यबलस्य विरुद्धं रक्षात्मकरेखा ।
जर्मनीदेशिनः सर्वान् अपेक्षान् अवहेलयन्त्याः प्रतिरोधस्य भित्तिं प्राप्तवन्तः । अस्यैव सम्मुखीकरणस्य कृते सोवियतसैनिकाः सावधानीपूर्वकं सज्जीकृताः आसन् । तेषां दुर्गाः न केवलं बङ्कररूपेण अपितु तेषां लचीलतायाः, मानवीयभावनायाः निरपेक्षनिश्चयस्य च प्रमाणरूपेण कार्यं कृतवन्तः – सहितुं, युद्धं कर्तुं, विजयं प्राप्तुं च यथा यथा युद्धं प्रचलति स्म तथा तथा उभयपक्षस्य महती हानिः अभवत् । जर्मनीदेशिनः रक्षात्मकस्थानानां चक्रव्यूहजालस्य मध्ये डुबन्तः अभवन्; तेषां अग्रिमः मन्दः, स्थगितः, अन्ते च क्षीणः अभवत् । सोवियतसङ्घः तु अचञ्चलदृढतायाः सह युद्धं कृतवान् । तेषां प्रतिरोधः केवलं रक्षात्मकः स्थापनः एव नासीत्; तत् वैचारिकयुद्धम् आसीत् – नाजी-अत्याचारस्य विरुद्धं युद्धं यत् केवलं शारीरिक-सङ्घर्षात् परं प्रसृतम् आसीत् ।
सामरिकचातुर्येन सह मिलित्वा अपूर्वप्रौद्योगिकीपराक्रमेण चिह्नितः अयं संघर्षः पूर्वीयमोर्चा परिभाषितुं आगमिष्यति स्म । प्रोखोरोव्का-नगरे युद्धे न केवलं आधुनिकयुद्धस्य विनाशकारीशक्तिः प्रदर्शिता अपितु किञ्चित् दूरं गहनतरं अपि प्रकाशितम् : मानवस्य भावनायाः प्रचण्डविषमाणां सम्मुखे सहनशक्तिः प्रबलतां च प्राप्तुं क्षमता अस्मिन् विग्रहे एकः कथा प्रकट्यते – इस्पातभित्तिषु, अदम्यसाहसस्य, जीवितस्य अविश्वासस्य इच्छायाः च मध्ये संघर्षः । एतत् युद्धम् आसीत् यत्र रक्षा अपराधेन सह मिलति स्म, रणनीतिः क्रूरबलेन सह मिलति स्म, प्रत्येकं इञ्चं भूमौ मानवजीवनस्य युद्धक्षेत्रं जातम् ।