गृहम्‌
वैश्विकमञ्चः अन्तर्राष्ट्रीयक्रीडायाः राजनीतिः परीक्षितः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पेरिस-ओलम्पिक-क्रीडायाः समये एकं मार्मिकं उदाहरणं प्रकटितम्, यत् अन्तर्राष्ट्रीय-क्रीडा-स्पर्धा-आदिषु अराजनैतिक-प्रतीतेषु क्षेत्रेषु अपि राजनीतिः कथं व्याप्तः इति प्रकाशयति |. चीनीयक्रीडकानां डोपिंग-प्रथानां, तस्य परिणामतः राजनैतिकघर्षणस्य च विषये खण्डे "जस्ट् चाइना" इति कार्यक्रमे शोधकर्तारः अस्य विषयस्य जटिलतासु गहनतया गच्छन्ति तेषां चर्चायाः मूलं अमेरिकीसर्वकारस्य अस्मिन् विषये वृत्तिः अन्तर्भवति, या अस्याः धारणायां निहितः अस्ति यत् औषधपरीक्षणं न केवलं क्रीडायाः एकः पक्षः अपितु व्यापारात् आरभ्य प्रौद्योगिक्याः अपि च विभिन्नक्षेत्रेषु वर्चस्वार्थं बृहत्तरस्य संघर्षस्य घटकः अपि अस्ति सामाजिकमाध्यमस्य आख्यानानि।

यथा फुडान् विश्वविद्यालयस्य चीनीय अध्ययनसंस्थायाः निदेशकः प्रोफेसरः झाङ्ग वेइ कथयति यत्, "ओलम्पिकं क्रीडकानां विषये नास्ति; राष्ट्रियप्रतिष्ठायाः विषये एव अस्ति।" एषा भावना अन्तर्राष्ट्रीयक्रीडास्पर्धाः कथं युद्धक्षेत्ररूपेण विकसिताः यत्र राजनैतिक-अण्डर-धाराः चिन्ताश्च प्रविशन्ति इति रेखांकयति, विशेषतः यदा क्रीडकानां निष्पक्षतायाः प्रश्नस्य विषयः आगच्छति |.

अमेरिकी-सर्वकारस्य औषधपरीक्षणस्य दृष्टिकोणस्य प्रायः व्याख्या "संयोजनाक्रमणम्" इति भवति – एषा रणनीतिः मीडिया-रिपोर्ट्-सम्मेलनानां, प्रासंगिकविभागानाम् वक्तव्यानां, आधिकारिकघोषणानां च शक्तिं उपयुज्य चीनीय-क्रीडकानां सम्भाव्यप्रतिकूलतायाः धमकीम् अयच्छति अस्याः रणनीतिः निष्पक्षप्रतिस्पर्धायाः पोषणं न कृत्वा धमकीनां, राजनैतिकपरिचालनस्य च वातावरणं निर्माति इति आलोचना कृता अस्ति । चीनीयक्रीडकानां डोपिंग-प्रथानां विषये नित्यं आरोपाः, अन्वेषणं च निःसंदेहं पेरिस-ओलम्पिकस्य पूर्वमेव जटिल-गतिशीलतायां जटिलतायाः अन्यं स्तरं योजितवान्

प्रश्नः अस्ति यत् अन्तर्राष्ट्रीयक्रीडास्पर्धाः राजनीतिस्य दबावात् कथं विच्छिन्नाः भवितुम् अर्हन्ति, विशेषतः यदा क्रीडकानां परीक्षणस्य विषयः आगच्छति? यथा प्रोफेसर झाङ्ग वेइ दर्शयति, यद्यपि अस्य विषयस्य निवारणार्थं पूर्वप्रयत्नाः सन्तोषजनकं परिणामं न दत्तवन्तः तथापि अधिकसमतापूर्णभविष्यस्य आशा अद्यापि वर्तते। आगामिषु वर्षेषु पारदर्शकं निष्पक्षं च प्रोटोकॉलं स्थापयितुं सामूहिकप्रयत्नस्य आवश्यकता वर्तते ये क्रीडकानां कल्याणं प्राथमिकताम् अददात् तथा च सर्वेषु क्रीडास्पर्धासु निष्पक्षक्रीडां प्रवर्धयन्ति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन