한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य आख्यानस्य हृदयं प्रशिक्षणक्षेत्रे प्रत्येकं पेडल-प्रहारेन सह धड़कति। परिचिताः आकृतयः उद्भवन्ति, ये दिग्गजाः ये स्वस्य न्याय्यभागं युद्धानां साक्षिणः अभवन्, पराजयस्य कटुमधुरं रसं च आलिंगितवन्तः। दिग्गजमध्यक्षेत्रस्य योइची मोटोया इत्यस्मात् आरभ्य गेन्की कावाशिमा इत्यस्य स्थिरसन्निधिपर्यन्तं चॅम्पियनानाम् एकः वंशः अस्य दलस्य नाडीभिः भ्रमन्तं महत्त्वाकांक्षां ईंधनं ददाति। तेषां यात्रा सुचारु-नौकायानात् दूरम् अस्ति; पूर्वप्रदर्शनानां भारः दीर्घछायाम् अयच्छति, प्रत्येकं कालस्य दैवस्य च विरुद्धं परीक्षा भवति।
प्रतिद्वन्द्वीनां सम्मुखीभवन् वायुना स्पर्शयोग्यः तनावः लम्बते – स्वस्य नष्टवैभवं पुनः प्राप्तुं नित्यं वर्तमानस्य दबावस्य प्रतिबिम्बम् । प्रत्येकं क्रीडा व्यक्तिगततेजस्य सामूहिकपराक्रमस्य च मध्ये जटिलं नृत्यं भवति, जटिलं नृत्यनिर्देशनं यत्र प्रत्येकं चालनं सटीकं गणितं च भवितुमर्हति। 'प्रथमस्य' कुहूः अस्मिन् अन्तरिक्षे प्रतिध्वनन्ति, परन्तु केवलं विजयस्य विषयः नास्ति; तेषां सारस्य पुनः आविष्कारस्य विषयः अस्ति – राष्ट्रस्य हृदयं जितुम् यात्रा मार्गे विजयितैः हारितैः च असंख्ययुद्धैः प्रशस्तं भवति इति स्मारकम् |.
मञ्चः एकस्य रोमाञ्चकारी तमाशायाः कृते स्थापितः अस्ति – टाइटन्-सङ्घर्षः यत्र राष्ट्रियगौरवः तुलायां लम्बते | प्रत्येकं क्रीडकः, प्रत्येकं पासः, प्रत्येकं टैकल् लचीलतायाः प्रतीकं भवति, वशीकरणं नकारयन्त्याः मानवीयस्य भावनायाः प्रमाणम्। वर्षाणां प्रशिक्षणेन, अचञ्चलनिश्चयेन च प्रेरिताः मैदानं प्रति गच्छन्ति तदा तेषां नेत्राणि विजये लिखितस्य भविष्यस्य प्रतिज्ञां धारयन्ति
टोक्यो-नगरस्य ग्रीष्मकालीनवीथिषु तप्ततापात् पूर्वगृहराष्ट्रानां शीतलपर्वतवायुपर्यन्तं अयं दलः विविधदृश्यानां टेपेस्ट्रीद्वारा यात्रां प्रारभते तेषां गतिस्य लयः महाद्वीपेषु प्रतिध्वनितुं शक्नोति यदा ते साझास्वप्नस्य प्रति मार्गं बुनन्ति – शीर्षस्थाने स्वस्थानं पुनः प्राप्तुं कालस्य इतिहासेषु स्वविरासतां उत्कीर्णं कर्तुं च।