한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युए इत्यस्य दृष्टेः पुरतः दृश्यं वञ्चनस्य क्रूरप्रदर्शनम् आसीत् । नवविवाहिता दम्पती उष्णतां विकीर्णौ अतिथिभिः सह स्नेहदृष्टिकोणानां आदानप्रदानं कृतवन्तौ । वञ्चनाकृतं प्रदर्शनम् आसीत्; अस्य दुःखदस्य सत्यस्य विरुद्धं संघातं कुर्वन् तस्याः स्वस्य हृदयं पीडितम् आसीत् । वर्षाणां उपेक्षया, खोटप्रतिज्ञाभिः च प्रेरितः क्रोधस्य उदकः युए इत्यस्य व्याप्तिम् आकर्षयितुं तर्जनं कृतवान् ।
सा होटेले आक्रमणं कृतवती, केवलं तस्य कार्यस्य क्रूरवास्तविकतायाः साक्षात्कारः अभवत् । हास्यं, आनन्दः – सर्वं एकं मुखाकृतिं यत् तेषां संयोगस्य पृष्ठतः शीतलसत्यं मुखमण्डनं कृतवान्। सा तं वधूना सह गर्वेण स्थितं सान्निध्यं विस्मृतवती । तस्मिन् क्षणिकक्षणे सा जानाति स्म यत् तस्याः किं कर्तव्यम् - एतत् केवलं प्रतिशोधस्य विषयः नासीत्; नष्टप्रेमस्य, अस्थानविश्वासस्य च अस्मिन् प्रकटितदुःखदघटने स्वस्य एजन्सी प्रतिपादनस्य विषयः आसीत् ।
सा तेषां परितः समागतं कुटुम्बं सम्मुखीकृतवती, तेषां अपेक्षाणां कच्चाक्रोधस्य च मध्ये अवाच्ययुद्धं प्रचलति स्म । "भवता भविष्यं प्रतिज्ञातं" इति उत्तराणि आग्रहयन्त्याः युए इत्यस्याः स्वरः कक्षे प्रतिध्वनितवान् ।
परन्तु अराजकतायाः आरोपानाञ्च अन्तः सान्त्वना नासीत्, केवलं सहितुं अतिगभीरस्य विश्वासघातस्य कटुबोधः एव आसीत् । युए इत्यस्य उपरि श्रमस्य शीतलतरङ्गः प्रक्षालितः; अष्टवर्षेभ्यः साझीकृतस्मृतीनां भारः तस्याः भारं कृत्वा सीसशृङ्खलाः इव अनुभूतवान् ।
कॅमेरा-चक्षुः तस्याः हृदयं प्रति खिडकी अभवत् – एकदा तेषां साझाकृतानां भग्नप्रतिज्ञानां, चोरितानां क्षणानाम् च प्रमाणम् । तस्याः अधरात् प्रसृतः कच्चः, अछिन्नः दुःखस्य आक्रोशः आसीत्, सः वेदनायाः मार्मिकः रागः आसीत् - पृष्ठतः अवशिष्टस्य हृदयस्य प्रतिध्वनयः। "किमर्थम्?" सा प्रार्थितवती, तस्याः स्वरः वचनात् अतिगभीरभावेन वेपमानः आसीत् ।
यथा यथा दिवसाः गच्छन्ति स्म, तथैव युए खेदस्य, अनुत्तरितप्रश्नानां च समुद्रे भ्रमति स्म । तस्याः यात्रा विजयस्य विषये नासीत्; स्वीकारस्य विषये आसीत्, अन्ततः प्रेमस्य निधनस्य दुःखदवास्तविकतायाः सह सङ्गतिं कर्तुं विषये आसीत् । एतत् प्रतिशोधस्य प्रतिशोधस्य वा विषये नासीत् । प्रतिज्ञायाः प्रतिध्वनिः आसीत्, किं भवितुम् अर्हति स्म इति कुहूकुहू आसीत्।
तदनन्तरं तस्य पुनर्मिलनं खोखलं प्रदर्शनमिव अनुभूतम्; तस्य उदासीनता तस्य मुखस्य उपरि उत्कीर्णा यदा सः तां अतिक्रम्य, एकदा सा सम्यक् ज्ञाते जगति अपरिचितः आसीत् । तस्य वचनं किमपि सान्त्वनां न दत्तवान्, केवलं जीवनस्य अप्रत्याशितधाराणां ज्वारस्य मध्ये तौ द्वौ अपि भ्रमितौ इति शीतलबोधः एव ।
एतत् विजयस्य हानिस्य वा विषये नासीत्; अनिवार्यं स्वीकुर्वन् जीवनस्य कटुमधुरनृत्यस्य आलिंगनं, तस्य क्रूरविवर्तनानि च स्वीकुर्वन् इति विषयः आसीत् । वेदना, पीडा - नष्टस्य प्रेमस्य, द्रोहस्य भविष्यस्य प्रमाणम्।
यदा च युए अस्मात् नगरात् दूरं गच्छति स्म तदा तस्याः हृदयं तेषां साझीकृत-इतिहासस्य भारं वहति स्म । एतत् केवलं तस्य पुरुषस्य विषये नासीत् यः तस्याः विश्वासं भग्नवान्; सच्चिदानन्दस्य अर्थः किम्, तस्य अभावस्य व्ययः च कठिनमार्गेण ज्ञातुं विषयः आसीत् । कदाचित् विनाशस्य सम्मुखे अपि सर्वेभ्यः उपरि उत्तिष्ठितुं, पुनर्निर्माणं कर्तुं, प्रेमस्य कटुमधुरविरासतां दागं भविष्ये वहन् अग्रे गन्तुं च लचीलतायां सौन्दर्यं लभ्यते इति स्मारकम् आसीत्