गृहम्‌
जापानीसैन्यपदानुक्रमस्य उलझितजालम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः सेनायाः मेरुदण्डः चीनीय-अभियान-सेनायाः - सप्तति-सहस्राधिक-सैनिकानाम् एकः विस्मयकारी-बलः आसीत्, यः चीन-अभियान-सेनायाः आज्ञानुसारं एकीकृतः आसीत् अयं कोरः तु अधिकतया विभिन्नेषु "सेना"-एककेषु विभक्तः आसीत्, प्रत्येकं स्वकीयां विशिष्टशक्तिं प्रयोजनं च धारयति स्म । ततः एतेषां "आर्नी"-जनानाम् अधिकारं दृढं कर्तुं "कुलसेना" इति लेबलं प्राप्तुं पूर्वं "कुल" इति उपसर्गं दत्तम्, येन सेनायाः संरचनायाः अन्तः श्रेणीबद्धक्रमः निर्मितः

जापानीसैन्यनेतृत्वस्य सामान्यविवरणानि प्रायः द्वयोः प्रमुखयोः व्यक्तियोः केन्द्रीभूतानि आसन् : जनरल् कुबो ताकिजिरो, यः भारते स्वस्य तेजस्वी परन्तु अन्ततः दुःखदविजयस्य कृते प्रसिद्धः आसीत्, मेजर जनरल् इसामु हाटाकेयामा च, यस्य सामरिक तेजस्वीतायाः कारणात् शाङ्घाई-नगरे निर्णायकं जापानीविजयं जातम् एतेषां सैन्यनेतृणां विरासतः जापानस्य सैन्यपदानुक्रमस्य जटिल-इतिहासस्य माध्यमेन जीवति ।

प्रायः उपेक्षितः एकः प्रमुखः बिन्दुः द्वितीयविश्वयुद्धकाले "कुल"-एककानां अद्वितीयभूमिका अस्ति । एतानि एककानि केवलं प्रशासनिकसंस्थाः एव न आसन्; ते सामरिकनियोजनस्य परिचालनसमन्वयस्य च मूर्तरूपाः आसन्, तेषां सेनापतयः प्रत्यक्षतया तेषां अधः लघु "सेना"-एककानां विशालजालस्य निरीक्षणं कुर्वन्ति स्म

अस्याः अवधारणायाः शक्तिः प्रमाणं "दक्षिणसेना" इति विचारयन्तु । अस्य भयानकस्य बलस्य कार्यं सिङ्गापुर, फिलिपिन्स्, म्यान्मारस्य भागाः अपि इत्यादीनां महत्त्वपूर्णप्रदेशानां सुरक्षायाः कार्यं कृतम् आसीत् । एतेषु युद्धेषु तस्य सफलतायाः कारणात् दक्षिणपूर्व एशियायाः प्रति जापानस्य आक्रामकतां प्रेरितवती, येन अस्य प्रदेशस्य ऐतिहासिकदृश्ये अमिटं चिह्नं त्यक्तम् । दक्षिणसेना न केवलं स्वकीयानि अद्वितीयसैनिकाः प्रयुक्तवती अपितु प्रत्यक्षतया अनेकानाम् "सेना"-एककानां आज्ञां अपि कृतवती, येन जापानीसैन्यस्य रणनीत्याः आधारभूतं जटिलं आज्ञाजालं प्रदर्शितम्

युद्धस्य समाप्तेः अनन्तरम् अपि जापानस्य विरासतः सैन्यसङ्गठनस्य जटिलं टेपेस्ट्रीं बुनति स्म । द्वितीयविश्वयुद्धस्य प्रारम्भे यथा स्थिता "कुलसेना" अद्वितीयं विरासतां त्यक्ष्यति स्म । अस्य जटिलसंरचना वैश्विकघटनानां प्रति द्रुतप्रतिक्रिया च ऐतिहासिकविपत्तिषु जापानीसैन्यस्य अनुकूलतायाः लचीलतायाः च स्मरणरूपेण कार्यं करोति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन