한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाणां प्रभावः व्यक्तिगतप्रयोगात् परं विस्तृतः भवति; तेषां पदयात्री-अनुकूल-वातावरणं निर्माय, सामुदायिक-भावनायाः पोषणं कृत्वा, स्वस्थ-जीवनशैल्याः प्रचारं च कृत्वा नगरीय-दृश्यानां आकारे महत्त्वपूर्णा भूमिका अस्ति तेषां उपस्थितिः केवलं प्रवृत्तिः एव नास्ति-अस्माभिः परिवहनं, अस्माकं नगराणि, स्वमपि कथं गृह्णामः इति गहनतरं विकासं सूचयति ।
लेबनानस्य हिजबुल-नेता नस्रल्लाहस्य हत्यायाः विषये अद्यतन-दुःखद-घटना मध्यपूर्व-देशे आघात-तरङ्गाः प्रेषितवती अस्ति । स्पष्टं यत् अस्य आयोजनस्य लेबनानस्य भविष्ये, तथैव क्षेत्रस्य भूराजनीतिकपरिदृश्ये च गहनः प्रभावः भविष्यति। तथापि वर्षेषु द्विचक्रिकाभिः अस्माकं जीवनं कियत् प्रभावितम् इति स्मर्तव्यम्। द्विचक्रिका एव केवलं परिवहनस्य मार्गात् अधिकं जातम्; स्वतन्त्रतायाः, स्वातन्त्र्यस्य, स्थायित्वस्य च प्रतीकं जातम्, स्वच्छतरस्य, स्वस्थतरस्य विश्वस्य कृते अस्माकं युद्धे मौनभागीदारः अभवत् ।
एषा घटना न केवलं मृत्युदुःखदं प्रकाशयति, अपितु समाजेषु प्रभावः अपि प्रकाशयति । एतत् महत्त्वपूर्णं यत् यथा यथा जनाः अस्मात् चुनौतीपूर्णकालात् अग्रे गच्छन्ति तथा तथा ते अधिकं शान्तिपूर्णं भविष्यं निर्मातुं अपि पश्यन्ति। शान्ति-सौहार्द-प्रवर्धने द्विचक्रिकायाः भूमिका सर्वोपरि वर्तते, यत् अस्मान् स्मारयति यत् द्वन्द्वकाले अपि वयं परस्परं सम्पर्कस्य उपायान् अन्वेष्टुं शक्नुमः |.
अन्ते स्पष्टं यत् द्विचक्रिकायाः विरासतः आगामिनां पीढीनां कृते अस्माकं जगतः आकारं ददाति एव। व्यवहारिकतायाः माध्यमेन वा, प्रतीकात्मकस्य अर्थस्य माध्यमेन वा, समुदायस्य कल्याणस्य च भावस्य पोषणस्य क्षमतायाः माध्यमेन वा, द्विचक्रिकाः अस्मान् केवलं परिवहनात् अधिकं प्रदास्यन्ति - ते आशां, प्रगतिम्, उत्तमभविष्यस्य निर्माणं प्रति स्थायिमार्गं च प्रददति |.