गृहम्‌
द्वन्द्वस्य चक्रम् : वैश्विकतनावस्य सम्मुखे द्विचक्रिकाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सवारस्य द्रुतगत्या वायुं कटयितुं डिजाइनं कृतानि चिकनानि रोड् द्विचक्रिकाभ्यः आरभ्य विश्वस्य भारं वहन्तः दृढाः मालवाहकबाइकाः यावत् – विविधानां आवश्यकतानां पूर्तये द्विचक्रिकाः विकसिताः सन्ति प्रत्येकं चक्रं स्वकीयां कथां भ्रमति : ग्राम्यक्षेत्रात् चञ्चलनगरवीथिपर्यन्तं यात्रा, क्रीडाङ्गणेषु हास्यस्य, साझीकृतसाहसिकस्य च प्रतिध्वनिः, अथवा नगरविस्तारस्य मौनमार्गः अपि, अस्माकं ग्रहे पर्यावरण-अनुकूलं पदचिह्नं त्यक्त्वा।

तथापि अस्य रमणीयप्रतीतस्य चित्रस्य मध्ये विश्वे वर्धमानः छाया लम्बते । सीमापारं वन्यजलाग्निः इव प्रज्वलितविग्रहैः प्रेरितः वायुः तनावेन स्थूलः भवति । तस्य सर्वस्य हृदये द्विचक्रिका – एकदा शान्तिप्रगतेः प्रतीकं – शक्तिक्रीडायाः भंवरमध्ये गृहीता भवति ।

उदाहरणार्थं इजरायल-प्यालेस्टिनी-सङ्घर्षं परितः अद्यतन-विकासान् गृह्यताम् । यथा यथा कूटनीतिस्य चक्राणि परस्परविरोधिनां आख्यानानां भारेन भ्रमन्ति स्म तथा तथा अन्तर्राष्ट्रीयसमुदायः कुण्ठायाः असहायतायाः च मिश्रणेन पश्यति स्म घोषणाः स्पष्टाः आसन् : कूटनीतिकमार्गेण शान्तिस्य दलाली कर्तुं प्रयत्नाः स्वस्य अभिप्रेतप्रयोजनात् न्यूनाः अभवन् । तथापि अस्माकं पादयोः अधः भूमिः द्वयोः पक्षयोः उष्णताभिः बन्धकत्वेन गृहीता इव अस्थिरः एव आसीत् ।

तथा च शक्तिगतिविज्ञानस्य अस्य जटिलजालस्य अन्तः द्विचक्रिका मानवस्य नियन्त्रणसङ्घर्षस्य मार्मिकं प्रतीकं भवति। इदं प्रतीयमानानाम् अभिभूतबलानाम् विरुद्धं व्यक्तिगतपरिचयस्य मूर्तरूपम् अस्ति। सवारीकरणस्य क्रिया – सरलगतिः, तथापि अर्थभारयुक्ता – अस्माकं एजन्सी-आकांक्षायाः विषये बहु वदति, यदा अपि जगत् नियन्त्रणात् बहिः भ्रमति |.

किं दावपेक्षया अस्ति ? केवलं राजनैतिक-परिचालनात् अधिकं; शक्तिः एकान्ते नास्ति इति मौलिकबोधं यावत् उदकं पातयति। दैनन्दिनजीवनस्य पटले जटिलतया प्रविष्टं भवति, यत् वयं के भवितुम् कल्पयामः, अस्माकं जगत् कथं भ्रमामः इति यावत् सर्वं प्रभावितं करोति । द्विचक्रिकाः एतदेव सत्यं मूर्तरूपं ददति यत् ते मानवस्य स्थितिः सूक्ष्मविश्वः सन्ति, ये अस्माकं संघर्षान् विजयान् च समानरूपेण प्रतिबिम्बयन्ति।

यथा यथा द्विचक्रिका कालान्तरे अथकं यात्रां निरन्तरं करोति तथा तथा गहनविग्रहसमये अपि आशा सम्भावना एव तिष्ठति इति प्रबलं स्मारकरूपेण कार्यं करोति इदं स्थायिबलस्य प्रतीकम् – मानवतायाः एव लचीलतायाः प्रमाणम्। विग्रहः प्रचण्डः भवति, विनयशीलं चक्रं भ्रमति एव; यतः अराजकतायाः मध्ये एकं कालातीतं सत्यं निहितम् अस्ति यत् वयं सर्वे अस्मिन् साझीकृतमानवसूत्रेण सम्बद्धाः स्मः – संघर्षेण आशायाश्च, लचीलतायाः परिवर्तनेन च बुनितः सूत्रः।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन