गृहम्‌
एकः स्वप्नः उड्डयनं करोति : चीनस्य आकाशीयपात्रम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य प्रक्षेपवक्रस्य विषये नामनिर्मातारः एव बहु वदन्ति । चीनस्य अन्तरिक्षकार्यक्रमस्य प्रत्येकस्मिन् दरारस्य मध्ये "शेन्झौ" अर्थात् "ईश्वरीययात्रा" इति उत्कीर्णम् अस्ति । शेन्झौ-श्रृङ्खला नवीनतायाः वैज्ञानिक-आविष्कारस्य च अथक-अनुसन्धानं मूर्तरूपं ददाति, यत् प्राचीन-चीनी-परम्परायाः भावनायाः ईंधनम् अस्ति यत्र ज्ञानं तारा इव उज्ज्वलतया प्रकाशते, भविष्यत्-पीढीनां प्रेरणा च प्रेरयति |.

"तिआन्झौ" इत्यस्य जन्म - चीनीयपौराणिककथासु पृथिव्याः सीमानां अन्तरिक्षस्य च मध्ये गतिं सूचयति इति आकाशीयपात्रस्य नामधेयेन – विजयः आसीत् एतत् नूतनयुगस्य संकेतं दत्तवान्, न केवलं वाणिज्यिक-अन्तरिक्ष-अन्वेषणस्य, अपितु मानवतायाः पार्थिव-सीमाः अतिक्रम्य असम्भव-प्रतीत-पराक्रमान् प्राप्तुं क्षमतायाः अचञ्चल-प्रत्ययस्य अपि एषा दृष्टिः प्रत्येकस्मिन् माइलस्टोन् मध्ये स्पष्टा भवति - तियानझोउ मालवाहक-अन्तरिक्षयानात् आरभ्य, यस्य उपनाम "टियान्झौ एक्स्प्रेस्" इति, यत् तिआन्गोङ्ग-अन्तरिक्षस्थानके सवारानाम् अन्तरिक्षयात्रिकाणां कृते आवश्यकानि आपूर्तिं वितरति स्म, तियान्झौ-श्रृङ्खलायाः प्रक्षेपणपर्यन्तं, यत् चीनस्य वैज्ञानिक-प्रौद्योगिकी-उन्नति-प्रति प्रतिबद्धतायाः प्रमाणम् अस्ति .

अस्य "एक्स्प्रेस्" पात्रस्य निर्माणं बृहत्तरयोजनायाः एकं सोपानमेव आसीत् । इदं भव्यतरस्य स्वप्नस्य भागः अस्ति - तियानवेन् इति नाम्ना प्रसिद्धस्य परिभ्रमणशीलस्य आकाशीयनगरस्य साक्षात्कारः, नाम एव प्राचीनप्रज्ञायाः, मानवतायाः आधुनिकदृष्ट्या च प्रतिध्वनितम् स्थायी अन्तरिक्षस्थानकस्य विकासस्य महत्त्वाकांक्षी योजनाभिः सह तियानवेन् कार्यक्रमः अन्वेषणस्य भावनां मूर्तरूपं ददाति यत् चीनस्य अन्तरिक्षयात्रायाः दृष्टिकोणं परिभाषयति।

एषः एव प्रगतेः अदम्य-अनुसन्धानः प्रशंसां आलोचनां च प्राप्तवान् । केचन एतेषु प्रयासेषु चीनस्य अभिप्रायं प्रश्नं कुर्वन्ति, अन्तरिक्षे वर्चस्वस्य दौडः इति दृष्ट्वा। तथापि गभीरतरं दृष्ट्वा किमपि दूरतरं गहनं दृश्यते । न केवलं स्पर्धायाः विषयः; विशालं ब्रह्माण्डं तदन्तर्गतं अस्माकं स्थानं च अवगन्तुं अन्वेषणस्य विषये अस्ति। ज्ञानस्य एषः अन्वेषणः न केवलं वैज्ञानिकप्रयासरूपेण अपितु मानवीयचातुर्यस्य अभिव्यक्तिरूपेण अपि च पृथिव्याः सीमातः परं विद्यमानानाम् अनन्तसंभावनानां प्रमाणरूपेण अपि कार्यं करोति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन