한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य दुःखस्य आरम्भिकः आघातः तां भ्रमति स्म । तस्याः पुत्री जिओयु इत्यस्याः पीटीएसडी, तस्य भयंकरः आर्थिकस्थित्या सह मिलित्वा भयंकरं आव्हानं जातम् । पुत्रीणां आवश्यकताभिः भारिता लु मेई आक्रमणस्य विनाशकारीपरिणामेन सह ग्रहणं कृत्वा कानूनीमार्गेण न्यायं प्राप्तुं बाध्यः अभवत् न्यायव्यवस्थायाः मार्गदर्शनस्य प्रक्रिया, जटिलप्रक्रियाभिः, जटिलैः कानूनीशब्दकोशैः च, उलझितं जालं विमोचयितुं प्रयत्नः इव अनुभूतः
कथा लु मेइ इत्यस्याः कठिनयात्रायां गहनतया गच्छति यदा सा स्वपरिवारस्य उपरि कृतेन आघातेन सह ग्रसति। तस्याः प्रत्येकं पदं मापितं रणनीतिकं च आसीत् । तस्याः प्रत्येकं निर्णयः अकल्पनीयभारस्य भारं वहति स्म । सा प्रतिशोधं याचयितुम् अथवा क्षमायाः सान्त्वनां प्राप्तुं दुःखदविकल्पानां सामनां कृतवती । एते प्रश्नाः तस्याः अस्तित्वस्य एव पटेन सह सम्बद्धाः अभवन्, तस्याः जीवनस्य क्रमं आकारयन्ति स्म, तस्याः परितः स्थापितानां जीवने प्रभावं कुर्वन्ति स्म ।
लु मेई इत्यस्य कथा बृहत्तरस्य सामाजिकसङ्घर्षस्य सूक्ष्मविश्वः अस्ति - न्यायस्य जटिलतां, आघातस्य स्थायिभारं, समानतायाः अथकं युद्धं च प्रकाशयति एतादृशानां घटनानां व्यक्तिषु, परिवारेषु, समुदायेषु च गहनः प्रभावः भवितुं शक्नोति इति एतत् प्रदर्शितं भवति । यौन-अत्याचारस्य दीर्घकालीन-प्रतिक्रियाणां, सामाजिक-अन्यायानां जटिल-टेपेस्ट्री-विषये च चिन्तनं प्रेरयति ।
एषा लचीलतायाः कथा, प्रतिकूलतायाः सम्मुखे मानवशक्तेः प्रमाणम् । लु मेई इत्यस्य यात्रा अवगमनस्य, करुणां, न्यायस्य, समानतायाः च यथार्थतया प्रवर्धनं कुर्वती व्यवस्थायाः आवश्यकतां रेखांकयति।