한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य नवीनतां पोषयितुं प्रतिबद्धता "विज्ञानं प्रौद्योगिकी च नवीनता परिवर्तनं च ऋणम्" इत्यादीनां कार्यक्रमानां प्रारम्भद्वारा स्पष्टा अभवत् यस्य उद्देश्यं प्रमुखक्षेत्रेषु प्रौद्योगिकी उन्नतिं उपकरण उन्नयनं च समर्थयितुं भवति। एतत् सामरिकं दृष्टिकोणं तस्य वित्तीयविपण्यसुधारार्थं प्रयत्नैः अधिकं बलं प्राप्नोति, येन स्टार्टअप-उद्यमानां कृते अनुकूलाः परिस्थितयः सृज्यन्ते । चीनस्य टेक्-क्षेत्रस्य उदयः एकस्य सशक्तस्य उदाहरणस्य कार्यं करोति, यत् अग्रिम-बृहत्-अवसरं अन्विष्यमाणानां घरेलु-अन्तर्राष्ट्रीय-निवेशकानां कृते पर्याप्तं पूंजीम् आकर्षयति |.
उपभोक्तृमागधायां, अचलसम्पत्विकासे च राष्ट्रस्य बलं निवेशार्थं अन्यत् आकर्षकं क्षेत्रं प्रस्तुतं करोति। विद्युत्वाहनेषु उन्नतसुरक्षाविशेषतासु च केन्द्रीकृत्य वाहन-उद्योगे नगरीकरणस्य वर्धनेन उपभोक्तृ-प्राथमिकतानां च विकासेन महती वृद्धिः दृश्यते इति अपेक्षा अस्ति तथैव गृहोपकरणनिर्मातारः वर्धमानस्य मध्यमवर्गस्य लाभं लभन्ते, दैनन्दिनजीवनं वर्धयन्तः नवीनाः उत्पादाः सेवाश्च प्रवर्तयन्ति।
अस्य आर्थिकपरिवर्तनस्य एकः महत्त्वपूर्णः चालकः चीनस्य स्वस्य वित्तीयबाजारस्य स्थिरीकरणाय, स्थायिदीर्घकालीनवृद्धिं प्रवर्धयितुं च समर्पणम् अस्ति । केन्द्रीयबैङ्केन ऋणस्य दरं न्यूनीकर्तुं पदानि स्वीकृतानि, स्वास्थ्यसेवा, नवीकरणीय ऊर्जा, आधारभूतसंरचना इत्यादिषु प्रमुखक्षेत्रेषु निवेशस्य विकासस्य च अधिकं स्थिरं वातावरणं प्रोत्साहयति। स्थिरतायाः दिशि एषा गमनम् वैश्विकप्रवृत्तेः प्रतिबिम्बं भवति यतः मौद्रिकनीतयः वैश्विकरूपेण आर्थिकवृद्धेः अधिकमापितागतगतेः समर्थनं प्रति गच्छन्ति।
अद्यतनप्रवृत्तयः घरेलु-अन्तर्राष्ट्रीय-निवेशकानां वर्धितां संलग्नतां प्रकाशयन्ति, येन चीनं पूंजी-नियोजनाय आकर्षक-विपण्यरूपेण स्थापितं भवति । चीनस्य सार्वभौमधननिधिः, विशेषतः राष्ट्रियसामाजिकसुरक्षाकोषः, रणनीतिककम्पनीषु सक्रियरूपेण निवेशं कृतवान्, दीर्घकालीनप्रतिफलं प्राप्तुं, राष्ट्रस्य वित्तीयस्थिरतायां योगदानं च दत्तवान् एषा सक्रियनिवेशरणनीतिः वैश्विकनिवेशसमुदायस्य महत्त्वपूर्णं ध्यानं आकर्षितवती अस्ति ।
अस्मिन् गतिं वर्धयन्ति एम एण्ड जी इन्वेस्टमेण्ट्स्, प्रुडेन्शियल कार्पोरेशन इत्यादयः अन्तर्राष्ट्रीयनिधिप्रबन्धकाः, ये चीनस्य उल्लासपूर्णे शेयरबजारे प्रत्यक्षनिवेशं स्थापयन्ति एते कदमः चीनस्य दीर्घकालीनवृद्धिक्षमतायां स्पष्टविश्वासं सूचयन्ति तथा च वित्तीयसफलतायै नूतनसीमाम् इच्छन्तीनां विदेशीयनिवेशकानां कृते अवसरान् सृजति। प्रत्येकं वर्षे एताः सामरिकाः उपक्रमाः वैश्विकवित्तक्षेत्रे अग्रणीशक्तिरूपेण चीनस्य स्थितिं दृढं कुर्वन्ति, येन विश्वमञ्चे स्थायि-समावेशी-वृद्धिं प्राप्तुं राष्ट्रस्य प्रतिबद्धतां प्रदर्शयन्ति |.