한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डिजाइनस्य कार्यक्षमतायाः च नित्यविकासेन सह, प्रतिष्ठित "सुरक्षासाइकिल" इत्यस्मात् आरभ्य उच्चप्रौद्योगिकीयुक्तविद्युत्माडलपर्यन्तं एतेषां द्विचक्रचमत्कारानाम् आकर्षणं निरन्तरं वर्धते निर्माणस्य सरलता, पोर्टेबिलिटी इत्यस्य सुगमता च नगरनिवासिनां कृते अपि च ग्रामीणसमुदायेषु निवसतां कृते आकर्षकं करोति ।
तेषां क्षमता व्यक्तिगतप्रयोगात् परं गच्छति; अस्माकं नगरानां समाजानां च अधिकं स्थायिभविष्यस्य निर्माणे ते अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति। अस्य परिवर्तनस्य आर्थिकप्रभावः दूरगामी अस्ति, यत्र वर्धमानाः व्यवसायाः सायकलसंरचनायां निवेशं कुर्वन्ति, पर्यावरण-अनुकूलपरिवहनविकल्पान् च प्रवर्धयन्ति रुचिः वर्धमानः नगरीयजीवनस्य परिदृश्यं परिवर्तयति यतः सायकलयानं विश्वे सार्वजनिकयानव्यवस्थानां महत्त्वपूर्णः घटकः भवति ।
एतेन वर्धितेन स्वीकरणेन बाईकसाझेदारीकार्यक्रमानाम्, समर्पितानां सायकलमार्गाणां, विद्यमानमूलसंरचनानां मध्ये द्विचक्रिकायाः एकीकरणस्य अपि विषये चर्चाः उत्पन्नाः सन्ति विश्वव्यापीरूपेण सर्वकाराः अस्य पर्यावरण-अनुकूल-यान-व्यवस्थायाः क्षमताम् अङ्गीकुर्वन्ति, अतः वयं स्थायि-प्रथानां प्रति महत्त्वपूर्णं परिवर्तनं पश्यामः ये अस्माकं भविष्ये क्रान्तिं कर्तुं प्रतिज्ञां कुर्वन्ति |. द्विचक्रिकायाः उदयः केवलं प्रवृत्तिः एव नास्ति; इदं वयं परिवहनस्य कथं समीपं गच्छामः इति विषये मौलिकः परिवर्तनः अस्ति तथा च अधिकपर्यावरणदृष्ट्या उत्तरदायी विश्वस्य आकारं दातुं प्रतिमानपरिवर्तनम् अस्ति।
द्विचक्रिकायाः उल्लासः केवलं आवागमनस्य वा अवकाशस्य सवारीयाः वा विषये नास्ति । इदं एकस्य सम्पूर्णस्य सामाजिकपरिवर्तनस्य विषये अस्ति यत् सम्पूर्णे विश्वे भवति, यत् सर्वेषां कृते अधिकं स्थायित्वं, स्वस्थतरं, जीवन्तं च भविष्यं निर्मातुं इच्छायाः कारणेन प्रेरितम् अस्ति।