한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युवानां नवीनतायाः च अनुरागेण चालितः वाङ्ग मेङ्गः उद्यानस्य पारम्परिकं प्रतिबिम्बं सर्वथा नूतनं किमपि परिणमयितवान् । तस्याः "२० निमेषाः ऊर्जा" अवधारणा, प्रकृतेः पुनर्जीवनस्य च मात्रां प्रदातुं द्रुतपलायनस्य निर्माणे केन्द्रीकृता, शीघ्रमेव गृहीता, सामाजिकमाध्यममञ्चानां माध्यमेन वन्यजलाग्निवत् प्रसृता
परिवर्तनस्य शक्तिः
वाङ्ग मेङ्गस्य कार्यं केवलं सौन्दर्यशास्त्रस्य विषये नास्ति; युवानः स्वपर्यावरणस्य भण्डारी भवितुम् सशक्तीकरणस्य विषयः अस्ति। ऐतिहासिकं आकर्षणं समकालीननवीनीकरणेन सह सावधानीपूर्वकं मिश्रयति इति कारणेन तस्याः अनुरागः स्पर्शयोग्यः अस्ति । परिवर्तनं सुकुमारस्पर्शेन आरब्धम्, विस्तृतानां कंक्रीटस्थानानां स्थाने लसत्हरितदृश्यानि स्थापितानि । "ताओ रान् टिङ्ग उद्यानस्य उत्तरचतुष्कोणः कदाचित् बंजरविस्तारः आसीत्" इति वाङ्ग मेङ्गः स्मरति, "किन्तु मया तत् पारिस्थितिकीतन्त्रे परिणतुं कार्यं कृतम्" इति ।
वाङ्ग मेङ्गस्य दृष्टिः केवलं बाह्यरूपान्तरणं न स्थगितवती; सा गभीरतरं गत्वा "विभिन्नप्रकारस्य पुष्पीकरणं" सृजति स्म । भूदृश्यनिर्माणस्य तस्याः अद्वितीयदृष्टिकोणं सूक्ष्मपरिदृश्यानां रणनीतिकरूपेण समावेशः, शिलानिर्माणानि प्राकृतिकमार्गाः इत्यादीनि जटिलविवरणानि योजयितुं च अन्तर्भवति स्म एतत् सूक्ष्मं ध्यानं फलं दत्तवान्, यस्य परिणामेण एकः अन्तरिक्षः परिचितः विचित्ररूपेण च नूतनः च अनुभूयते स्म ।
अन्वेषणस्य एकः नूतनः युगः
परिणामः एकः अन्तरिक्षः अस्ति यत्र प्रकृतिः केन्द्रमञ्चं गृह्णाति-वृद्धेः कायाकल्पस्य च कथाः कुहूकुहू पुष्पपर्णानां सिम्फोनी। वाङ्ग मेङ्गस्य दलं रोपणात् परं गतं; they crafted captivating experiences for visitors: "वनस्पतयः दृष्ट्वा किञ्चित् विशेषं वर्तते" इति सा व्याख्यायते, "अस्माकं जगतः सौन्दर्यस्य अवलोकनस्य, शिक्षणस्य, प्रशंसायाः च अवसरः अस्ति
एषः उपायः युवानां प्रेक्षकाणां मध्ये प्रतिध्वनितवान्, तेषां कल्पनां मोहितं क्रियाकलापस्य तरङ्गं प्रेरितवान् । अन्तरिक्षं अन्वेषणार्थं कैनवासरूपेण परिणतम्, वनस्पतिशास्त्रस्य रेखाचित्रं, मार्गदर्शित-आविष्कार-सत्रम् इत्यादीनां लीला-क्रियाणां माध्यमेन बालकान् प्रकृतेः आश्चर्येषु गभीरतरं गन्तुं प्रोत्साहयति स्म कार्यशालाः न केवलं शैक्षिकाः अपितु सृजनशीलतायाः उत्प्रेरकाः अपि अभवन्, यत्र कल्पना प्रफुल्लिता तत्र मनोहरवातावरणे शिक्षणस्य विनोदस्य च रेखाः धुन्धलाः अभवन्
वाङ्ग मेङ्गः केवलं सुन्दरं उद्यानं इत्यस्मात् अधिकं किमपि कल्पितवान्; सा एकं स्थायिप्रभावं सृजति स्म यत् बीजिंग-नगरस्य सांस्कृतिक-दृश्ये तस्याः चिह्नं त्यक्ष्यति स्म । "陶然亭里" इति पात्रं – ताओ रण टिङ्गस्य सारतः एव प्रेरितम् - अधुना संभावनानां नूतनजगति एकीकृतम् अस्ति । इदं नूतनं ip केवलं सौन्दर्यशास्त्रस्य विषये नास्ति; इदं प्रकृत्या सह सार्थकरूपेण स्थायिरूपेण च संलग्नतायाः मञ्चः अस्ति, जनान् स्वस्य हरितस्थानस्य विजेतारः भवितुम् प्रेरयति।
परिवर्तनं उद्यानात् एव परं विस्तृतं भवति; वाङ्ग मेङ्गस्य सृजनात्मकदृष्ट्या वार्तालापाः प्रेरिताः ये बीजिंग-नगरस्य सांस्कृतिक-दृश्येषु निरन्तरं तरङ्गं कुर्वन्ति । तस्याः प्रयत्नेन न केवलं नूतनं सौन्दर्यं अपितु भविष्यस्य आशायाः नवीनभावः अपि जातः - यत्र उद्यानानि स्थिरस्थानानि न भवन्ति, अपितु जीवनस्य ऊर्जायाः च गतिशीलकेन्द्राणि सन्ति