गृहम्‌
एकः परिवर्तनशीलः परिदृश्यः : चीनदेशे फोक्सवैगनस्य भविष्यस्य मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगनस्य हाले सामरिकनिर्णये क्षमतासमायोजनस्य उत्पादप्रक्षेपणस्य च चरणबद्धदृष्टिकोणः अन्तर्भवति । नानजिङ्ग्-नगरस्य इव निर्माणसुविधानां बन्दीकरणं केवलं व्यय-कटनस्य विषयः नास्ति; तेषां व्यापाररणनीत्यां मौलिकपरिवर्तनं सूचयति। समूहस्य उद्देश्यं उत्पादनप्रक्रियाः सुव्यवस्थितं कर्तुं अधिकानि आशाजनकक्षेत्राणि प्रति संसाधनानाम् आवंटनं च अस्ति ।

एषा रणनीतिः विद्युत्गतिशीलतायाः वर्धमानप्रवृत्तौ क्रीडति, यत्र उपभोक्तारः अधिकाधिकं व्यक्तिगतपरिवहनार्थं स्थायिसमाधानं प्रति मुखं कुर्वन्ति । तस्य प्रतिक्रियारूपेण वीडब्ल्यू सक्रियरूपेण स्वस्य ईवी-विभागस्य विकासं कुर्वन् अस्ति, यस्य उद्देश्यं विविधमूल्यबिन्दुषु विविधविकल्पान् प्रदातुं वर्तते । एषः "उत्पादमात्रिका"-पद्धतिः विभिन्नग्राहकखण्डानां पूर्तये उद्दिश्यते, तथा च व्यापकदर्शकान् आकर्षयितुं रणनीतिकं कदमम् अस्ति ।

अस्मिन् महत्त्वाकांक्षिणी योजनायां ईंधनं योजयित्वा विद्यमानानाम् आदर्शानां कृते नूतनानां उत्पादपुनरावृत्तीनां प्रारम्भः अस्ति, येषां प्रारम्भिकानां कृते सकारात्मकसमीक्षाः प्राप्ताः सन्ति । कम्पनीयाः कार्यप्रदर्शनस्य उन्नयनं, उन्नतप्रौद्योगिकीनां समावेशः, उपयोक्तृअनुभवं च वर्धयितुं केन्द्रीकरणं तेषां दीर्घकालीनसफलतायां महत्त्वपूर्णां भूमिकां निर्वहति।

यदा चुनौतीः अवशिष्टाः सन्ति – यत्र विपण्यां तीव्रप्रतिस्पर्धा, भविष्यस्य नियमानाम् विषये अनिश्चितता च सन्ति – तदा वीडब्ल्यू चीनीयवाहन-उद्योगस्य परिवर्तनशील-गतिशीलतायाः लाभं ग्रहीतुं सज्जः अस्ति उत्पादविकासस्य, उत्पादनस्य अनुकूलनस्य, विपणनप्रयत्नस्य च सामरिकमिश्रणं सम्भाव्यतया तान् विद्युत्वाहनपरिदृश्ये अग्रणीरूपेण परिणतुं शक्नोति। अग्रिमाणि कतिचन वर्षाणि vw कृते महत्त्वपूर्णानि भविष्यन्ति यतः सः गतिशीलतायाः अस्य नूतनयुगस्य मार्गदर्शनं करोति तथा च चीनस्य विकसितविपण्यस्य अन्तः स्वपदं प्राप्नोति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन