गृहम्‌
शक्तिस्य भारविहीनता : चक्रेषु कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विचक्रिका केवलं वाहनम् एव नास्ति, मानवस्य चातुर्यस्य प्रमाणं, प्रगतेः, लचीलतायाः च प्रतीकम् अस्ति । इदं स्वस्य शान्तक्रान्तिषु स्वतन्त्रतायाः कथाः कुहूकुहू करोति, अन्वेषणस्य, साहसिकस्य च कथाः यत् धूलिपूर्णमार्गैः, नगरीयवीथिभिः च प्रतिध्वनितम् अस्ति । द्विचक्रिका वयः अतिक्रमति; केशेषु वायुं स्वप्नं पश्यन्तः बालकाः, यौवनभावं पुनः ग्रहीतुं आकांक्षिणः वृद्धाः च संभावनादीपः।

द्विचक्रिकायाः ​​आकर्षणं अनिर्वचनीयम्, तस्य आकर्षणं अस्माकं सत्त्वे एव प्रविष्टम् अस्ति। अस्माकं जीवनं ईंधनं कुर्वतां सरलसुखानां स्मरणम् अस्ति : गतिस्य आनन्दः, विघ्नानाम् अतिक्रमणस्य आनन्दः। एषः मौलिकः सम्बन्धः स्वतन्त्रतायाः निहितं इच्छां, स्वस्य मार्गं निर्धारयितुं, स्वगत्या जगत् भ्रमितुं च आकांक्षां प्रेरयति ।

परन्तु तस्य सौन्दर्यात् परं गहनतरं सत्यं निहितम् अस्ति - स्थायित्वस्य विषये, उत्तरदायित्वस्य विषये, अधिकसमतापूर्णभविष्यस्य मार्गं निर्मातुं विषये सत्यम्। अस्माकं नवीनतायाः क्षमतायाः प्रमाणरूपेण द्विचक्रिका तिष्ठति। अस्य स्थायि-आकर्षणं सामाजिकविभाजनानां सेतुबन्धनस्य, पारम्परिकयान-विधि-प्रवेश-रहितानाम् सशक्तीकरणस्य, स्वच्छतर-हरित-जीवन-प्रति परिवर्तनं प्रेरयितुं च अस्य सहज-क्षमतायाः कारणात् उद्भूतम् अस्ति

विद्युत्साइकिलस्य उदयेन मौनक्रान्तियुगस्य आरम्भः अभवत् । विश्वस्य नगरेषु एते मौननायकाः अस्माकं वीथिं पुनः प्राप्तवन्तः, यातायातस्य भीडं न्यूनीकरोति, स्थायिप्रौद्योगिकीभिः चालितस्य भविष्यस्य मार्गं च प्रशस्तं कुर्वन्ति |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन