한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वास्थ्यविषयेषु राजीनामा दत्तस्य अनन्तरं पूर्वविदेशमन्त्री फुमियो किशिडा सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी (एलडीपी) इत्यस्य अन्तः प्रधानमन्त्रिपदस्य स्पष्टः अग्रणीरूपेण उद्भूतः एषा विजयः २०१२ तमे वर्षे पश्चात् २०१७ तमे वर्षे च पूर्वं द्वयोः असफलयोः धावनयोः अनन्तरं किशिदा इत्यस्य तृतीयः प्रयासः अभवत् यत् तस्य राजनैतिककुशलतायाः, सामरिकगठबन्धनस्य, जापानीराजनीतेः जटिलतां नेविगेट् कर्तुं च क्षमता आसीत्
किशिदा इत्यस्य वर्चस्वं जापानस्य इतिहासे एकः महत्त्वपूर्णः क्षणः इति रूपेण आगच्छति। सः अबे इत्यस्य विरासतां उत्तराधिकारं प्राप्तवान्, यत्र सुरक्षानीतिविषये तस्य दृढं वृत्तिः अपि अस्ति, परन्तु तस्य सम्मुखे अनेकानि आव्हानानि अपि सन्ति, येषां सम्बोधनं तस्य आवश्यकता भविष्यति ।
एकः संतुलन-अधिनियमः : घरेलुचुनौत्यः अन्तर्राष्ट्रीयदृष्टिकोणश्च
आन्तरिकरूपेण किशिदा जटिलविषयान् उत्तराधिकारं प्राप्नोति । संकुचिता जनसंख्या, वृद्धा कार्यबलः, ऋणस्य वर्धमानः भारः च महत्त्वपूर्णाः बाधाः एव सन्ति । सः आर्थिकप्रोत्साहनपरिपाटानां, सामाजिकसुरक्षासुधारस्य, जापानस्य भविष्ये युवानां पीढीनां सक्रियभागित्वं प्रवर्धयित्वा च एतासां चिन्तानां निवारणं कर्तुं उद्दिश्यते
परन्तु बाह्यदबावानां अवहेलना कर्तुं न शक्यते । चीनदेशस्य उदयेन, भूराजनैतिकतनावैः, युक्रेनदेशे च प्रचलति युद्धेन च विश्वं ग्रस्तं कुर्वन् किशिदा अन्तर्राष्ट्रीयसम्बन्धं भ्रमति। चीनदेशस्य प्रति अधिकसहकारिदृष्टिकोणस्य वकालतम् करोति चेदपि सम्भाव्यधमकीविरुद्धं दृढं रक्षामुद्रां निर्वाहयितुं महत्त्वपूर्णं वर्तते। सः चीनदेशेन सह संवादार्थं मुक्ततां प्रकटितवान् परन्तु क्षेत्रीयसुरक्षाचिन्तानां प्रतिक्रियारूपेण जापानस्य सुदृढसैन्यस्थितिं स्थापयितुं आवश्यकतायाः उपरि अपि बलं ददाति।
नूतनप्रधानमन्त्री अनिश्चितस्य भूराजनीतिकपरिदृश्यस्य सम्मुखीभवति, सः जटिलगठबन्धनेषु मार्गदर्शनं कुर्वन् स्वराष्ट्रस्य हितं प्राथमिकताम् अदातुम् बाध्यः भविष्यति।
किशिदा इत्यस्य सत्तायाः उदयः जापानीराजनीतेः गतिशीलतां रेखांकयति, तस्य आव्हानानि च आगामिषु वर्षेषु जापानस्य अन्तर्राष्ट्रीयसङ्गतिस्य प्रक्षेपवक्रं स्वरूपयिष्यन्ति इति संभावना वर्तते। सः एतान् जटिलगतिशीलतान् बलेन दूरदर्शनेन च मार्गदर्शनं कर्तुं शक्नोति वा इति द्रष्टव्यम् अस्ति, परन्तु एकं वस्तु निश्चितम् - तस्य नेतृत्वेन वैश्विकक्रमे जापानस्य स्थानं महत्त्वपूर्णं प्रभावः भविष्यति।