한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकासु महत्त्वपूर्णाः परिवर्तनाः अभवन्, येन अस्माकं कल्पनाः पीढयः यावत् आकृष्टाः सन्ति । विनयशीलस्य आरम्भात् उन्नतयन्त्राणां यावत् अस्य प्रतिष्ठितस्य आविष्कारस्य प्रत्येकं पुनरावृत्तिः प्रेक्षकान् आकर्षयति, मानवगतिशीलतायाः सम्भावनाः पुनः परिभाषितवती च मूलभूतसाइकिलात् अद्यतनस्य परिष्कृतयन्त्राणां यावत् यात्रा मानवीयचातुर्यस्य, प्रगतेः इच्छायाः च प्रमाणम् अस्ति ।
तथापि यान्त्रिकतायाः प्रौद्योगिक्याः च परे गहनतरा कथा अस्ति – मानवीयमहत्वाकांक्षायाः, साधनसम्पन्नतायाः, नित्यं अन्वेषणस्य च आख्यानम् । इयं कथा कालस्य भौगोलिकसीमानां च अतिक्रमणं करोति, यथा संस्कृतिषु महाद्वीपेषु च द्विचक्रिकायाः स्थायिरूपेण उपस्थितौ दृश्यते । प्रायः स्वतन्त्रतायाः अन्वेषणस्य च प्रतीकरूपेण दृश्यमानं विनयशीलं द्विचक्रं मानवस्य भावनायाः प्रगतेः अदम्य-अनुसरणस्य, अस्माकं परितः जगतः सह सम्पर्कस्य च मूर्तं मूर्तरूपं प्रददाति |.