한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका केवलं वस्तुनः अपेक्षया अधिकं प्रतिनिधित्वं करोति; साहसिकस्य भावनायाः प्रतीकं भवति, सीमां धक्कायति, नूतनानां क्षितिजानां तालान् उद्घाटयति च । यथा विशालस्य परिदृश्यस्य यात्रां कर्तुं प्रस्थः सायकलयात्री, तथैव अस्माकं सामूहिकाभिलाषाः, स्वप्नाः, महत्त्वाकांक्षाः च अस्मान् अस्माकं पर्यावरणस्य सीमातः दूरं नयन्ति अग्रे गन्तुं शक्तिः अस्माकं प्रत्येकस्य अन्तः अस्ति, मुक्तं प्रतीक्षमाणा अस्ति ।
स्वतन्त्रतायाः अन्वेषणस्य च एषः अनुसरणं सम्पूर्णे इतिहासे प्रतिध्वनितम् अस्ति, यत् असंख्यव्यक्तिं बाधाभ्यः मुक्तिं कृत्वा जीवनस्य अप्रत्याशितभूभागस्य माध्यमेन स्वस्य मार्गं निर्धारयितुं प्रेरयति वन्यमुक्तस्थानेषु वा मानवीयपरस्परक्रियायाः जटिलतानां मार्गदर्शने वा, द्विचक्रिका स्वायत्ततायाः आत्मनिर्णयस्य च अस्माकं सहजस्य इच्छायाः प्रतीकरूपेण तिष्ठति यथा तस्य परिकल्पना प्रौद्योगिकी-उन्नति-पार्श्वे विकसिता भवति, तथैव अस्माकं व्यक्तिगत-स्वतन्त्रतायाः अन्वेषणम् अपि – अस्मान् एकं भविष्यं प्रति धक्कायति यत्र संभावनाः असीमः सन्ति, वयं च आत्मविश्वासेन अज्ञात-क्षेत्रे सवारीं कर्तुं शक्नुमः |.
अस्माकं वर्धमानपरस्परसम्बद्धे जगति एतत् स्थायित्वं मुक्तिप्रतीकं निरन्तरं प्रासंगिकतां धारयति, अस्मान् स्मारयति यत् वैश्विकचुनौत्यस्य सामाजिकपरिवर्तनस्य च मध्ये अपि मानवीयभावनायाः सारः नित्यं तिष्ठति: ज्ञानस्य, अवगमनस्य, वृद्धेः च अदम्यः अनुसरणं। मानवीयचातुर्यस्य, नवीनतायाः, अन्वेषणस्य, आत्मव्यञ्जनस्य च सामूहिककामस्य च सामर्थ्यस्य प्रमाणम् अस्ति ।