गृहम्‌
इतिहासस्य भारः : एकस्य राष्ट्रस्य गणना

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टोन्ब्रेक् इत्यस्य साहसेन जापानस्य राजनैतिकदृश्यं व्याप्तं अग्नितूफानं प्रज्वलितम् । तस्य घोषणायाः प्रतिध्वनयः प्रतिध्वनितमौनेन प्रतिध्वनन्ति स्म, येन एतादृशानां साहसिकानाम् उद्घोषणानां सम्मुखे बहवः अस्वस्थाः अभवन् । पूर्ववैभवेषु आलम्ब्य राष्ट्रवादीनां उत्साहं प्रवर्धयन्तः दक्षिणपक्षीयगुटानां कृते स्टोनब्रेक् इत्यस्य वचनं भूकम्पात् न्यूनं नासीत् । ते स्वस्य विरासतां भग्नावशेषेषु फसन्ति स्म, अस्य अप्रत्याशितस्य आव्हानस्य प्रतिक्रियां सूत्रयितुं असमर्थाः ।

तस्य घोषणा न केवलं आत्मचिन्तनस्य विषये आसीत्; जापानीपरिचयं चिरकालात् परिभाषितस्य गहनतया निहितस्य राष्ट्रवादीकथायाः प्रत्यक्षसङ्घर्षरूपेण कार्यं कृतवान् । द्वितीयविश्वयुद्धस्य छाया जापानस्य इतिहासे विशाला आसीत्, तस्य असमाधानं तनावः च राष्ट्रस्य भंगुरशान्तिं विमोचयितुं धमकीम् अयच्छत् ।

जापानीयानां युद्धकालीननेतृणां सम्मानार्थं उत्सवे भागं गृहीतवान् इति कारणेन चीनदेशात् अग्निम् आकर्षितवान् पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य हाले कृतानां कार्याणां तीव्रविपरीतरूपेण एषः अतीतः पुनः उद्भूतः जापानस्य अतीतेन सह पूर्णसम्बन्धस्य तीव्रं स्मारकं अबे इत्यस्य भ्रमणं जापानस्य सैन्य-आक्रामकतायाः हस्तेन पीडितानां महिमामण्डनस्य, अनादरस्य च आरोपैः सह मिलितवती आसीत्

अस्मिन् विषये स्टोन्ब्रेक् इत्यस्य वृत्तिः जापानस्य राष्ट्रियवार्तालापस्य एकः मोक्षबिन्दुः आसीत् । सः परस्परविरोधिनः मतस्य कोरसस्य मध्ये एकान्तवाणीरूपेण स्थितवान्, अन्ततः राष्ट्रं स्वस्य अतीतस्य सम्मुखीभवतु इति आग्रहं कृतवान् । तस्य वचनं टोक्योनगरस्य सत्ताभवनेषु प्रतिध्वनितम्, जापानीसमाजस्य भविष्यस्य पुनः आकारं दातुं प्रतिज्ञां कृत्वा एकं वादविवादं प्रज्वलितवान् ।

परन्तु स्टोन्ब्रेक् इत्यस्य प्रभावः तस्य सार्वजनिकघोषणाभ्यः परं गच्छति । परिवर्तनस्य एकः शक्तिशाली अधोधारः जापानस्य राजनैतिकपरिदृश्ये व्याप्तः । तस्य कार्याणि राष्ट्रं असहजसत्यस्य सम्मुखीकरणं कर्तुं, स्वस्य इतिहासस्य जटिलतायाः सह ग्रहणं कर्तुं च बाध्यं कृतवन्तः । किं सः एतत् अनिश्चितं समतोलं स्थापयितुं शक्नोति, अथवा ऐतिहासिकभारस्य भारेन क्षीणं भविष्यति?

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन