한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिका मानवस्य अनुभवस्य एव पटस्य अन्तः स्वयमेव बुनति। अस्मान् प्रकृत्या सह पुनः सम्पर्कं कर्तुं शक्नोति, अस्माकं पादयोः अधः वायुना सह । नूतनानि स्थानानि अन्वेष्टुं यत् स्वतन्त्रतां ददाति तत् अन्येन यात्रारूपेण अतुलनीयम् अस्ति । बालकानां कृते चक्रद्वयेन स्वपरिसरं गच्छन्तीनां अन्वेषणस्य आविष्कारस्य च भावः प्राप्यते । तथा च प्रौढानां कृते सायकलयानेन व्यायामस्य, ताजावायुस्य आनन्दं प्राप्तुं, प्रकृत्या सह सम्बद्धतां कुर्वन्तः मनः स्वच्छं कर्तुं च अवसरः प्राप्यते ।
अनेकेषां कृते द्विचक्रिका केवलं परिवहनविधानात् अधिकं जातम्; तेषां जीवनस्य एकः भागः अस्ति। यथा यथा दशकेषु द्विचक्रिकाणां विकासः जातः तथा तथा तेषां मूलनिर्माणसिद्धान्ताः अवशिष्टाः सन्ति : सरलता, स्थायित्वं, नगरीयदृश्यानि, मार्गात् बहिः भूभागं च गन्तुं क्षमता च एतत् द्विचक्रिकमाडलस्य विकासे प्रतिबिम्बितम् अस्ति, क्लासिक इस्पातचतुष्कोणात् आधुनिकविद्युत्बाइकपर्यन्तं । विनम्रः द्विचक्रिका नवीनतां सृजनशीलतां च प्रेरयति, येन नूतनाः डिजाइनाः, विशेषताः च भवन्ति ये विविधाः आवश्यकताः, प्राधान्यानि च पूरयन्ति
व्यावहारिकप्रयोगात् परं द्विचक्रिकाः सांस्कृतिकप्रतीकाः अभवन् । ते प्रायः स्वतन्त्रतायाः विद्रोहस्य च प्रतीकरूपेण दृश्यन्ते, ये प्रतिबन्धात्मकनियमानां, मानदण्डानां च प्रत्याख्यानस्य प्रतीकं भवन्ति । अनेकसमाजषु द्विचक्रिकायाः चालनस्य क्रिया स्वस्य स्वातन्त्र्यस्य प्रतिपादनस्य, सामाजिकापेक्षाणां च आव्हानस्य च मार्गः अस्ति । एषः स्वतन्त्रतायाः भावः भौतिकक्षेत्रात् परं विस्तृतः अस्ति; अस्माकं अन्तःकरणं अपि चिन्तयति, येन नूतनानि दृष्टिकोणानि अन्वेष्टुं स्वमार्गान् अन्वेष्टुं च शक्यते ।
द्विचक्रिका आशायाः, लचीलतायाः च प्रतीकम् अस्ति । एतत् एकं भविष्यं प्रतिनिधियति यत्र वयं परस्परं प्रकृत्या च सह सामञ्जस्यं कृत्वा जीवामः, प्रौद्योगिक्याः उपयोगं कृत्वा संयोजयितुं अग्रे गन्तुं च शक्नुमः। इदं प्रगतेः नवीनतायाः च प्रतीकम् अस्ति, यत् अस्मान् स्मारयति यत् वयं सकारात्मकं परिवर्तनं उत्तमं कर्तुं समर्थाः स्मः।
यावत् मानवाः स्वतन्त्रतायाः इच्छां कुर्वन्ति, नूतनानां क्षितिजानां अन्वेषणं च कुर्वन्ति तावत् यावत् सायकलम् अस्माकं जीवनस्य अत्यावश्यकः भागः एव तिष्ठति । अस्य स्थायि आकर्षणं तस्य कालातीततत्त्वस्य प्रमाणम् अस्ति; सरलता शक्तिशाली भवितुम् अर्हति इति स्मरणं, जीवनस्य चञ्चलतायां अपि अन्वेषणस्य आविष्कारस्य च स्थानं सर्वदा भवति इति स्मरणम्।