गृहम्‌
चीनीयवाहनविपणनस्य तूफानीसागराः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा भयंकरं “निसान-प्रौद्योगिकी” – नवीनतायाः विश्वसनीयतायाः च पर्यायः – अधुना तालमेलं स्थापयितुं संघर्षं करोति । तेषां प्रतिष्ठितमाडलाः क्रॉसफायरमध्ये गृहीताः सन्ति: चिकनी सेडान्, विश्वसनीयः एसयूवी - सर्वे द्रुतगत्या विकसितपरिदृश्ये प्रासंगिकतायाः कृते संघर्षं कुर्वन्ति। निसानस्य संघर्षः व्यापकविपण्ये प्रतिबिम्बितः अस्ति यत्र चीनीयब्राण्ड्-संस्थाः कर्षणं प्राप्नुवन्ति, यस्य नेतृत्वं टेस्ला-बी.वाई.डी.

वैश्विकरूपेण पेट्रोलवाहनस्य विक्रयः अत्यन्तं न्यूनः भवति चेत् चीनदेशे निसानस्य भागीदारः डोङ्गफेङ्ग् मोटरसमूहः चौराहे भवति । "आर्क" – चीनस्य कृते निसानस्य महत्त्वाकांक्षी नूतना रणनीतिकयोजना – आक्रामकेन तथापि मापितेन दृष्टिकोणेन अस्य अचिन्त्यक्षेत्रे मार्गदर्शनं कर्तुं उद्दिश्यते। "द आर्क" इत्यस्य बैनरेण निसानः विद्युत्करणं दुगुणं कृत्वा चीनीयविपण्यस्य विशिष्टानि आवश्यकतानि आलिंगयति।

परन्तु वर्चस्वस्य मार्गः न केवलं प्रौद्योगिक्याः, अपितु सामरिक-अनुकूलनेन अपि प्रशस्तः भवति । निसानः स्वीकुर्वति यत् केवलं नूतनानां विद्युत्वाहनानां विमोचनं पर्याप्तं नास्ति; ते चीनीयजीवनस्य एव पटस्य भागः भवितुमर्हन्ति। एतदर्थं स्थानीयमागधानां गहनबोधः, चीनीयकम्पनीभिः सह दृढसाझेदारी पोषयितुं, चीनीयग्राहकस्य विशिष्टानि आवश्यकतानि प्रत्यक्षतया पूरयितुं प्रौद्योगिकीनां विकासः च आवश्यकः अस्ति

चीनदेशे निसानस्य कृते अग्रे यः मार्गः अस्ति सः अवसरानां, आव्हानानां च जटिलः टेपेस्ट्री एव अस्ति । किं तेषां आक्रामकसंक्रमणयोजना इष्टफलं दास्यति? समयः एव वक्ष्यति यत् जापानी-ब्राण्ड् एतत् तूफानं सहितुं शक्नोति, परे पार्श्वे बलिष्ठतया उद्भवितुं शक्नोति वा, अथवा चीनीय-वाहन-विपण्यस्य अदम्य-उत्थान-प्रवाह-मध्ये अपरः अपघातः भविष्यति वा |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन