गृहम्‌
द सिम्फोनी आफ् पेडल्स्: ए टेल् आफ् ह्यूमन एन्ड्यूरन्स एण्ड् द आर्ट आफ् सायक्लिंग

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आकर्षणं न केवलं तस्य सरलतायां अपितु बहुमुख्यतायां, किफायतीत्वे, अस्मान् प्रत्यक्षतया प्रकृतेः आलिंगनेन सह संयोजयितुं क्षमतायां च निहितम् अस्ति । नगरीयवीथिषु आवागमनार्थं वा, ग्राम्यमार्गेषु विरलतया सवारीं कर्तुं वा, प्रकृतेः अदम्यदृश्यानां अन्वेषणार्थं वा, द्विचक्रिकाः स्वतन्त्रतायाः स्थायित्वस्य च प्रबलं प्रतीकं तिष्ठन्ति चक्राणां कूजनं, मानवीयप्रयत्नस्य यन्त्रचातुर्यस्य च लयात्मकं नृत्यं, प्रत्येकं पेडल-प्रहारेन सह गति-उद्देश्यस्य सिम्फोनी बुनन् सायकल-यानस्य लौकिक-क्रियायां आन्तरिक-सौन्दर्यस्य स्मरणं करोति

द्विचक्रिकायाः ​​कथा केवलं प्रौद्योगिकी-उन्नतिविषये एव नास्ति; मानवीयभावनायाः, लचीलतायाः च गभीरतायां गहनतया गच्छति। सरलयानसाधनात् स्वतन्त्रतायाः मूर्तरूपपर्यन्तं यात्रा तस्य इतिहासे गभीरं निहितम् अस्ति । अस्याः स्थायिविरासतस्य प्रमाणं डु ज़ीवेइ इत्यादिषु आकृतौ द्रष्टुं शक्यते, यस्य जीवनं सायकलयानस्य सारेन सह अविच्छिन्नरूपेण बुनितम् अस्ति

चीनस्य हृदयभूमिस्य एकस्मिन् लघुकोणे तस्य यात्रा आरब्धा, यत्र तिब्बतस्य भव्यपर्वताः आव्हानं प्रेरणाञ्च कार्यं कुर्वन्ति स्म । १६ वर्षाणि यावत् दु इत्यस्य जीवनं तिब्बतीसैन्यकेन्द्रस्य कठोरभूभागस्य, आग्रहीपरिस्थितेः च परितः परिभ्रमति स्म । सः उच्च-उच्चतायाः शीतल-आलिंगनस्य सामनां कृतवान्, श्रान्ततायाः, असुविधायाः च युद्धं कृतवान्, एतत् सर्वं साझा-अनुभवानाम्, अचञ्चल-सहचरतायाः च माध्यमेन स्वसहसैनिकैः सह सम्बद्धः सन् स्मृतयः सजीवाः सन्ति, कथाः जीविताः सन्ति - मानवीयभावनायाः अक्षमायाः तथापि अन्ततः सुन्दरस्य परिदृश्यस्य च मध्ये निर्मितस्य गहनसम्बन्धस्य प्रमाणम्।

डु इत्यस्य यात्रायां महत्त्वपूर्णं परिवर्तनं जातम् यदा सः ल्हासा-नगरस्य जीवनस्य जीवन्तं टेपेस्ट्री-मध्ये स्वस्य प्रियपत्न्या हे रोङ्ग्रोङ्ग-इत्येतत् मिलितवान् । तेषां प्रेमकथा जैविकरूपेण प्रकटिता, द्विचक्रिकायाः ​​एव चक्रीयस्वभावस्य प्रतिबिम्बं कृतवती - सरलाः आरम्भाः येन यथार्थतया भव्यं किमपि प्राप्तम्। विश्वासेन, सम्मानेन, अनिर्वचनीयेन आकर्षणेन च प्रेरितः तेषां संयोगः मानवसम्बन्धस्य स्थायिशक्तेः प्रमाणरूपेण प्रफुल्लितः, कठोरतमपरिस्थितौ अपि प्रेम प्रफुल्लितुं शक्नोति इति स्मरणं कृतवान्

यथा यथा डु इत्यस्य परिवारेण सह यात्रा प्रचलति स्म, तथैव सः सरलवस्तूनि सौन्दर्यं दृष्टवान् - बालकानां वर्धनं द्रष्टुं आश्चर्यं, एकत्र नूतनानां स्थानानां अन्वेषणेन प्राप्तं सान्त्वनं, साझीकृतमूल्यानां आधारेण निर्मितं जीवनं साझां कर्तुं आनन्दः च। द्विचक्रिका केवलं परिवहनसाधनात् अधिकं जातम्; तस्य लचीलापनस्य प्रतीकं, तस्य प्रियजनैः सह सम्पर्कस्य नाली च अभवत् ।

डु इत्यस्य कथा भौगोलिकसीमाम् अतिक्रम्य मानवीयभावना, धैर्यं, प्रेम च इति सार्वत्रिकविषयाणां प्रतिध्वनिं करोति । इदं स्मारकं यत् स्वयात्रायाः परिधिमध्ये वयम् अपि आव्हानानां माध्यमेन सवारीं कर्तुं, अस्माकं रागान् आलिंगयितुं, यथार्थतया महत्त्वपूर्णान् सम्पर्कं निर्मातुं च शक्तिं प्राप्नुमः |.

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन