한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतादृशानां दुविधानां उद्भवः विशेषतया अन्तिमेषु वर्षेषु स्पष्टः अस्ति । चीनदेशस्य निगमपरिदृश्यात् उत्पन्नः अद्यतनः प्रसङ्गः वादविवादस्य अग्नितूफानः प्रज्वलितः अस्ति । "晟鑫建设工程有限公司" (sichuan xingxin construction engineering) इति कम्पनी एकं आज्ञापत्रं जारीकृतवती यत् तस्याः कर्मचारिणः एप्पल्-स्मार्टफोनान्, उपकरणान् च परिसरे आनयितुं निवृत्ताः भवेयुः इति आग्रहः कृतः एतत् कठोरं फरमानं तीव्रं जनभाषणं प्रेरितवान्, प्रौद्योगिक्याः, राष्ट्रियपरिचयस्य, व्यक्तिगतस्वतन्त्रतानां च जटिलसम्बन्धस्य व्यापकपरीक्षां प्रेरितवान्
अस्य विवादस्य हृदयं परम्परायाः नवीनतायाः च संघर्षे एव अस्ति । यदा केचन घरेलुब्राण्ड्-प्रचारस्य, स्थानीय-उद्योगानाम् समर्थनस्य च आवश्यकतायाः पक्षे तर्कयन्ति, अन्ये तु एतासां आकांक्षाणां व्यक्तिगत-विकल्पैः स्वातन्त्र्यैः च सन्तुलनं कर्तुं आवश्यकतां पश्यन्ति किं अस्माभिः निर्धारितव्यं यत् व्यक्तिः केषां साधनानां उपयोगं करोति, विशेषतः व्यक्तिगतयन्त्राणां विषये? उत्तरं न ऋजुं दृश्यते । सरलउत्तरेभ्यः परं गत्वा आधुनिकजगति स्वतन्त्रतायाः स्वायत्ततायाः च सारस्य अन्तः गहनतया गच्छति ।
अस्य द्विविधप्रतीतस्य दृष्टिकोणस्य अन्तः निहितविरोधात् प्रश्नस्य जटिलता उत्पद्यते । वयं युगपत् आग्रहं कुर्मः यत् राष्ट्रवादं प्रगतेः चालकशक्तिरूपेण आलिंगयामः तथा च एकत्रैव निगमनीतीनां माङ्गल्याः प्रतिबन्धिताः भवेयुः, येन व्यक्तिः अशान्तविरोधेन सह ग्रस्तः भवति।
एषः तनावः राजनैतिकप्रवचनात् आरभ्य कार्यस्थलसंस्कृतेः यावत् विविधक्षेत्रेषु प्रतिध्वनितः अस्ति । देशभक्तेः व्यक्तिगतपरिचयस्य च रेखा प्रायः धुन्धली भवति, येन सामाजिकनियन्त्रणस्य विषये चिन्ता, व्यक्तिगतस्वतन्त्रतानां क्षयः च भवति । अस्मान् "राष्ट्रीयगौरवस्य" यथार्थं सारं परीक्षितुं प्रेरयति – किं तत् प्रवर्धितानुरूपतायाः वा वास्तविकात्मव्यञ्जनात् उद्भूतम् अस्ति वा।
वैश्वीकरणस्य अस्मिन् युगे प्रौद्योगिक्याः अस्मान् पूर्वस्मात् अपि समीपं नीतवती परन्तु एकं विखण्डितं परिदृश्यमपि निर्मितवती यत्र व्यक्तिगताः इच्छाः राष्ट्रियाभिलाषैः सह संघर्षं कुर्वन्ति |. एप्पल् स्मार्टफोनेषु वादविवादः अस्य व्यापकस्य विषयस्य एकः पक्षः एव अस्ति । एतत् स्वतन्त्रतायाः उत्तरदायित्वस्य च नित्यं रस्साकर्षणं रेखांकयति यदा वयं वर्धमानं परस्परं सम्बद्धं विश्वं गच्छामः |
एषा दुविधा सूक्ष्मचिन्तनं आमन्त्रयति यत् किं वयं यथार्थतया प्रौद्योगिक्याः सशक्ताः स्मः, अथवा अस्माकं विकल्पाः प्रतिबन्धिताः? यथा यथा समाजस्य विकासः निरन्तरं भवति तथा तथा व्यक्तिगतस्वतन्त्रतानां समर्थनं कुर्वन् नवीनतां पोषयति इति संतुलनं अन्वेष्टुं महत्त्वपूर्णम् अस्ति। तदा एव वयं मानवीयपरिचयस्य स्वायत्ततायाः च सारस्य त्यागं विना प्रौद्योगिक्याः शक्तिं प्रगतेः कृते उपयोक्तुं शक्नुमः।