한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकाः बहुमुख्यतायाः सह नगरस्य परितः अल्पयात्रायाः, मनोरममार्गेषु दीर्घदूरस्य, अथवा उष्ट्रपर्वतभूभागेषु मार्गात् बहिः साहसिकयात्रायाः अपि सहचररूपेण कार्यं कुर्वन्ति सरलं रोड् बाइकं वा, उष्ट्रं माउण्टन् बाइकं वा, लघुभारयुक्तं संकरं वा, प्रत्येकस्य सवारस्य उद्देश्यस्य च अनुकूलतया निर्मितं द्विचक्रिका अस्ति ।
व्यक्तिगतप्रयोगात् परं द्विचक्रिका वयं स्वविश्वं कथं पश्यामः इति व्यापकं परिवर्तनं मूर्तरूपं ददाति । पारम्परिकयानमार्गाश्रयविहीनं स्वमार्गं कल्पयितुं क्षमतायाः प्रतीकं भवति । एषः प्रतीकात्मकः विकासः गहनतरं सामाजिकपरिवर्तनं प्रतिबिम्बयति: स्थायिप्रथानां आकांक्षा, स्वगत्या गन्तुं स्वतन्त्रतां पुनः प्राप्तुं इच्छा च।
द्विचक्रिकायाः कथा एकः निरन्तरः आख्यानः अस्ति, यः प्रौद्योगिक्याः उन्नतिभिः परिवर्तनशीलैः आवश्यकताभिः च निरन्तरं विकसितः अस्ति । यथा यथा वयम् अस्मिन् आकर्षक-जगति गभीरतरं गच्छामः तथा तथा तस्य इतिहासं उद्घाटयामः, तस्य लाभं अन्वेषयामः, द्रुतगत्या परिवर्तनशील-समाजस्य मध्ये एतेन उपस्थापितानां आव्हानानां मार्गदर्शनं कथं कर्तव्यम् इति च ज्ञायते |.
द्विचक्रिका : केवलं यन्त्रात् अधिकं :द्विचक्रिकाः परिवहनेन सह अस्माकं सम्बन्धे मौलिकपरिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति। द्विचक्रिकायाः सरलक्रियायाः आरभ्य जटिलनगरीयपरिदृश्यानां मार्गदर्शनपर्यन्तं आधुनिकजीवनशैल्याः आकारं दातुं द्विचक्रिकाः अभिन्नाः अभवन् । यथा वयं तेषां प्रभावं अस्माकं जगति पश्यामः तथा वयं केवलं व्यक्तिगतयानस्य यन्त्रात् अधिकं पश्यामः । द्विचक्रिका स्वातन्त्र्यस्य, स्वतन्त्रतायाः, स्थायिजीवनस्य च प्रतीकम् अस्ति ।
आधुनिककालस्य एकः आवश्यकता : १.अस्माकं जीवने द्विचक्रिकाः निरन्तरं प्रमुखतां प्राप्नुवन्ति, येन केवलं परिवहनात् दूरं विस्तृताः असंख्यलाभाः प्राप्यन्ते । अत्र गहनतया अवलोकनं यत् द्विचक्रिकायाः एतावत् महत्त्वं किमर्थम् अस्ति:
अग्रे स्थापिताः आव्हानाः अवसराः च : १.
यद्यपि द्विचक्रिकाः भविष्याय महतीं प्रतिज्ञां धारयन्ति तथापि विचारणीयाः आव्हानाः सन्ति-
आव्हानानां अभावेऽपि द्विचक्रिकायाः प्रभावस्य अग्रे विकासाय अपारः सम्भावना अस्ति:
द्विचक्रिका केवलं यन्त्रात् अधिकम् अस्ति; इदं वयं स्वविश्वस्य समीपं कथं गच्छामः इति गहनं परिवर्तनं प्रतिनिधियति, स्वच्छतरं, स्वस्थतरं, अधिकस्थायिभविष्यस्य मार्गं प्रशस्तं करोति।