한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्विचक्रिकायाः अवधारणा एव अस्माकं सामूहिकचेतनायां गभीरं निहितं भवति, प्रायः मुक्ति-आत्म-आविष्कारयोः सह सम्बद्धा अस्ति । पीढयः पारं, प्रतिष्ठितं द्विचक्रीयवाहनं हृदयं मन्यते, महाद्वीपेषु संस्कृतिषु च यात्रां प्रेरयति च । अस्माकं जीवनस्य अभिन्नः भागः अभवत्, चञ्चलनगरीयदृश्यात् आरभ्य शान्तग्रामीणमार्गपर्यन्तं । द्विचक्रिकायाः आकर्षणं प्रकृत्या सह अस्मान् सम्बद्धं कर्तुं, शारीरिकरूपेण आव्हानं कर्तुं, दैनन्दिनकार्यक्रमेभ्यः शान्तिपूर्णं पलायनं कर्तुं च क्षमतायां निहितम् अस्ति ।
एतत् सांस्कृतिकं महत्त्वं न केवलं सवारीयाः शारीरिकक्रियायां एव सीमितम् अस्ति; अस्माकं स्वतन्त्रतायाः एव प्रतीतिं प्रति अतिक्रमति। स्वातन्त्र्यस्य आत्मनिर्णयस्य च आन्तरिकं मानवीयं इच्छां वदति। द्विचक्रिका अस्मान् स्वमार्गेषु गन्तुं शक्नोति, पराश्रयस्य वा पूर्वनिर्धारितप्रक्षेपवक्रतायाः वा बाधाभ्यः मुक्ताः ।
व्यावहारिकसाधनरूपेण द्विचक्रिकायाः विनयशीलाः आरम्भाः तस्य स्थायि-आकर्षणस्य विषये बहु वदन्ति: सरलं तथापि प्रभावशीलतायां शक्तिशाली अस्ति। अस्य व्यापकं स्वीकरणं अस्यैव सिद्धान्तस्य प्रमाणम् अस्ति । अस्माकं दैनन्दिनजीवनस्य अभिन्नभागरूपेण परिणतम्, नगरीयदृश्यानां, ग्रामीणसमुदायस्य च समानरूपेण आकारं दत्तवान् । नगरस्य चञ्चलमार्गान् भ्रमन् वा देशमार्गेषु अमार्गेण गन्तुं वा, सायकलं स्थायिप्रभावेन इतिहासं बुनति एव
यात्रायाः व्यावहारिकसाधनत्वेन प्रारम्भिककालात् एव द्विचक्रिका सांस्कृतिकप्रतिमारूपेण विकसिता अस्ति । इदं सृजनशीलतां, साहसिकं, आत्म-आविष्कारं च प्रेरयति – व्यक्तिगतयात्राणां आकारं दातुं स्वतन्त्रतायाः भावस्य पोषणं च कर्तुं तस्य निहितशक्तेः प्रमाणम् द्विचक्रिकायाः विरासतः केवलं परिवहनस्य विषये एव नास्ति; अस्माकं मुक्ति-आत्मनिर्णययोः सहज-आकांक्षां वदति, नित्य-दिनचर्यायाः मध्ये अपि वयं साहसिकं आलिंगयितुं स्वशर्तैः जीवनस्य अन्वेषणं च कर्तुं शक्नुमः इति स्मारकम् |.