गृहम्‌
धोखास्य चक्राणि : ऑनलाइन धोखास्य उदयस्य यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अन्तर्जालः विशेषतः सामाजिकमाध्यमानां क्षेत्रे संयोजनस्य वाणिज्यस्य च केन्द्रं जातम् । परन्तु एषा डिजिटलक्रान्तिः अपराधिनः नूतनजातिः अपि जनयति – "डिजिटल डाकू" इति, यः ऑनलाइन-मञ्चानां विशाल-परिदृश्यस्य अन्तः सम्पर्कं वा उत्साहं वा इच्छन्तीनां दुर्बलव्यक्तिनां शोषणं करोति एकं प्रमुखं उदाहरणं लाइव स्ट्रीमिंग् मञ्चानां माध्यमेन आर्केस्ट्रेटेड् "ऑनलाइन रोमान्स घोटालानां" अद्यतनप्रकरणेषु अस्ति ।

यत्र कदाचित् सामाजिकमाध्यमेन सार्वजनिकमञ्चेन च महिलाः सशक्ताः भवन्ति स्म, तत्र अधुना लाभाय तेषां हेरफेरः शोषणं च क्रियते। इदं दैवस्य क्रूरं विवर्तनं यत्र निर्दोषतायाः व्यापारः अवैधलाभार्थं भवति। यत् संयोगमार्गत्वेन अभिप्रेतम् आसीत् तत् शोषणमार्गः अभवत् ।

twitch अथवा facebook इत्यादीनां "live streaming + romance" इति मञ्चानां उदयेन, एतादृशस्य ऑनलाइन-वञ्चनस्य द्वारं उद्घाटितम् अस्ति । एतेषां मञ्चानां वास्तविकतायाः डिजिटलकाल्पनिकतायाः च मध्ये रेखाः धुन्धलाः अभवन्, येन व्यक्तिः अवतारं निर्मातुं, अन्तरक्रियाशीलकथासु संलग्नः च भवितुम् अर्हति – प्रायः गुप्तप्रेरणया यथा यथा वास्तविकतायाः आभासीलोकानां च रेखा अधिकाधिकं कृशः भवति तथा विश्वासः सीमाः च कृशाः भवन्ति ।

एतादृशः एकः मञ्चः "लाइव रोमान्स्" इति अद्यतनप्रकरणस्य हृदये अस्ति यस्मिन् पीडिताः मञ्चितसङ्घर्षेण रोमान्टिकसम्बन्धस्य प्रतिज्ञाभिः च ऑनलाइन डेटिंग् अनुकरणं प्रति प्रलोभिताः आसन् एते मञ्चाः वञ्चनस्य उर्वरभूमिरूपेण कार्यं कुर्वन्ति – वास्तविकमानवपरस्परक्रियायाः मुखौटं प्रददति, तथापि आर्थिकलाभस्य अन्धकारमयपरिकल्पने कार्यं कुर्वन्ति उपयोक्तृभिः सह आत्मीयतां दर्शयन्तः प्रभावकानां उपयोगः, प्रायः दुर्बलव्यक्तिषु हेरफेरार्थं प्रयुक्तः भवति, येन तेषां विश्वासः भवति यत् ते प्रेम्णा सन्ति, यदा अपि गुप्तकार्यक्रमः तेषां प्रत्येकं चालनं निर्दिशति

अद्यतनेन प्रकरणेन ऑनलाइन-वञ्चनस्य एतत् प्रतिरूपं प्रकाशितम् : "लाइव रोमान्स्" मञ्चाः धोखाधड़ीयाः प्रजननक्षेत्रं जातम् । मञ्चः लाइव स्ट्रीमिंग् इत्यस्य, संयोजन-आधारित-डेटिङ्ग् इत्यस्य च शक्तिं शोषणं कृत्वा पीडितान् धोखाधड़ी-जाले प्रलोभयति स्म । "崔某某" इति नामकः कथितः मास्टरमाइंडः व्यक्तिनां जालं निर्मितवान् ये मञ्चे अशङ्कितैः उपयोक्तृभिः सह मञ्चितपरस्परक्रियाणां उपयोगं कुर्वन्ति स्म । एषा जटिला व्यवस्था वास्तविकमानवभावनायाः, वास्तविककामनायाश्च शोषणं कृत्वा कार्यं कृतवती – उपयोक्तृभ्यः हेरफेरस्य मार्गे नेतुम्, तेषां कृते आर्थिकहानिः, भावनात्मकविनाशः च अतिरिक्तं किमपि नासीत्

न्यायालयस्य प्रकरणेन अन्तर्जाल-वञ्चनस्य एतत् गुप्तं जगत् उजागरितम्, पीडितानां उपरि तस्य विनाशकारी प्रभावः च प्रकाशः कृतः । अपराधिनां कार्याणि केवलं अवसरवादी न आसन्; ते गणिताः, शिकारी, अङ्कीयक्षेत्रे सम्पर्कं, आत्मीयतां च इच्छन्तीनां दुर्बलतायाः शोषणं कर्तुं उद्दिश्य च आसन् ।

प्रकरणं निरन्तरं प्रकाशयति यत् कथं प्रौद्योगिकी, यदा गलतहस्तेषु प्रयुक्ता, तदा दुर्भावनापूर्णप्रयोजनानां साधनं भवितुम् अर्हति। "लाइव रोमान्स्" इत्यस्य कथा ऑनलाइन-अन्तर्क्रियायाः अधिकाधिकजटिलजगति समीक्षात्मकचिन्तनस्य सावधानतायाः च महत्त्वस्य शुद्धस्मरणरूपेण कार्यं करोति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन